________________
Shri Mahavir Jain Aradhana Kendra
ब. सं.
विषयः
१३-१६ अन्यतीर्थिक गृहस्थं प्रति आगाढ - परुषा - ssगाढपरुषेतितदुभयवचनस्य, तयोरत्याशातनयाऽऽशातनस्य च निषेधपरकाणि चत्वारि सूत्राणि । १९-३१ अन्यतीर्थिकगृहस्थानां कौतुककर्म - भूतिकर्मादिकरणनिषेधपरकाणिपञ्चदश सूत्राणि ।
१-४
५
www.kobatirth.org
६
१३
७० - ८३ धात्रीपिण्डादिचतुर्दशपिण्डपरिभोगनिषेधपरकाणि चतुर्दश सूत्राणि । पूर्वोक्तप्रायश्चितस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशकपरिसमाप्तिः ।
८४
७
३१५ - ३१८
३१८-३१९
३२ अन्यतीर्थिकगृहस्थानां मार्गपरिभ्रष्टानां मार्गादिप्रवेदननिषेधः । ३३–३४ अन्यतीर्थिकगृहस्थानां धातुनिधिप्रवेदननिषेधः ।
३१९-३२०
३५-४५ जलपात्राऽऽदर्शादिषु आत्मनो मुखादिदर्शननिषेधपरकाणिएकादश सूत्राणि । ३२१-३२२ ४६-४९ वमन विरेचन - वमन विरेचनेति तदुभयाऽऽरोग्यप्रतिकर्मकरणनिषेधपरकाणि
चत्वारि सुत्राणि ।
५० - ६९ पार्श्वस्थकुशीलादीनां दशानां वन्दनप्रशंसनेतिद्वयनिषेधपरकाणि विंशति
सूत्राणि ।
८-९
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति त्रयदोशोदेशकः समाप्तः ॥ १३॥ ॥ अथ चतुर्दशोदेशकः ॥
क्रीत-प्रामित्य-परिवर्त्ताऽऽच्छेद्यदोषदूषितदीयमानपात्रग्रहणनिषेधः । गणि विशेष मुद्दिश्य स्थापितातिरेक पात्रस्य तमनापृच्छ्यान्यस्मै वितरण -
निषेधः ।
अतिरेक पात्रस्य परिपूर्ण हस्ताद्यङ्गोपाङ्गक्षुल्लकादिभ्यो दाननिषेधः । एवं हस्ताङ्गोपाङ्गहीनेभ्योऽतिरेक पात्रस्याऽदाननिषेधः ।
अनळा-(स्खण्डितावयवा ) दिविशेषणविशिष्टपात्रस्य धारणनिषेधः तद्वियरीतस्याधारणनिषेधश्च ।
For Private and Personal Use Only
पू. सं.
३१२-३१४
३२२-३२३
१०- ११ वर्णयुक्तपात्रस्य विवर्णकरण निषेधः विवर्णस्यव वर्णयुक्तकरणनिषेधः । १२-३१ ‘मया नूतनं पात्रं लब्धम्' इति कृत्वा शोभानिमित्तं तस्य तैलादिम्रक्षणप्रभूतिनिषेधपरकाणि विंशतिसूत्राणि ।
३२४-३२६
३२७-३२८
३२९
३३०-३३५
३३५-३३६
३३७
३३८
३३८
३३९
३३९-३४१