________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
500
सू. सं. विषयः
पृ.सं. १६-२९ काष्ठकर्मादीनां १६, वप्रादीनां १७, कच्छादीनां १८, प्रामादीनां १९,
प्रामादिमहानां २०, प्रामादिवधानां २१, प्रामादिपथानां २२, प्रामादिदाहानाम् २३, अश्वादिशिक्षणस्थानानाम् २४, अश्वादियुद्धस्थानानां २५, गोयूथिकादिस्थानानाम् २६, अभिषेकस्थानानां २७, डिम्बडमरादिस्थानानां २८, नानाविधमहोत्सवगतानां गानादि कुर्वतामशनादि भुञ्जतां स्यादिजनानां च २९, चक्षुषा दर्शनेच्छया मनसि विचारकरणस्यापि निषेधः ।
२९०-२९७ ऐहलोकिकपारलोकिकदृष्टादृष्टश्रुताश्रुतज्ञाताज्ञातरूपेषु परिष्वङ्गादिनिषेधः ।
२९८-२९९ प्रथमपौरुषीगृहीताहारस्य पश्चिमपौरुषीव्यतिक्रमणे निषेधः ।
२९९ अशनादेरर्द्धयोजनमर्यादाव्यतिक्रमणनिषेधः । ३३-३६ दिवागृहीतगोमयेन दिवा, दिवागृहीसगोमयेन रात्रौ, रात्रिगृहीतगोम
येन दिवा, रात्रिगृहीतगोमयेन रात्रौ-कायवणस्याऽऽलेपन-विलेपननिषेधपरकाणि चत्वारि सूत्राणि ।
३००-३०१ ३७-४० एवमेवालेपनजातेन कायवणस्यालेपनविलेपननिषेधविषयेऽपि चत्वारि
सूत्राणि । ४१-४२ अन्यतीथिंकगृहस्थद्वारा स्वोपधिवाहन-तन्निमित्ताशनादिदाननिषेधः। ३०२ ४३ गङ्गादिपञ्चमहानदीनां मासमध्ये एकद्विःकृत्व उत्तरणसंतरणनिषेधः । ३०३ ४४ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः। ३०४
॥ इति द्वादशोद्देशकः समाप्तः ॥१२॥
॥ अथ त्रयोदशोदेशकः ॥ १-८ सचित्तसरजस्कादिविशेषणविशिष्टायां पृथिव्यां स्थानशय्यादिकरणनिषेधपरकाणि अष्टौ सूत्राणि ।
३०५-३०८ १-११ दुर्बद्धदुनिक्षिप्तादिविशेषणविशिष्टे स्थूणादौ कुलिकादौ स्कन्धादौ स्थाननिषद्यादिकरणनिषेधपरकाणि त्रीणि सूत्राणि ।
३०९-३११ १२ अन्यतीथिकादीनां शिल्पश्लोकादिशिक्षणनिषेधः ।
३११-३१२
For Private and Personal Use Only