________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५
सू. सं. विषयः
पृ. सं. ७४-७७ दिवागृहीतस्य दिवसे, दिवागृहीतस्य रात्रौ, रात्रिगृहीतस्य दिवसे, रत्रिगृहीतस्य रात्रौ परिभोगनिषेधपरकाणि चत्वारि सूत्राणि ।
२७१-२७२ ७८-७९ अशनादेः पर्युषितकरणस्य तादृशस्वल्पस्याप्यशनादेराहरणस्य च निषेधः । २७३ ८० मांसमत्स्यादिभोज्यस्थाने तदाशया तत्पिपासयाऽन्यवसतौ रात्रिव्यतिक्रमणनिषेधः ।
२७३ ८१ निवेदनपिण्डपरिभोगनिषेधः ।
२७४ ८२-८३ यथाछन्दप्रशंसमवन्दननिषेधः । ८४-८६ अयोग्यज्ञातकप्रव्राजनोपस्थापनस्य तत्कृतवैयावृत्त्यस्य च निषेधः । २७६ ८७-९० सचेलकस्य सचेलमध्ये, अचेलमध्ये च, एवमचेलकस्य सचेलमध्ये अचेलमध्ये च संवसननिषेधः ।
२७७-२७८ ९१ पर्युषितपिप्पल्याधाहारनिषेधः ।
२७८ गिरिपतनादिबालमरणनिषेधः।
२७९-२८० ९३ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः । २८१
॥इत्येकादशोदेशकः समाप्तः ॥११॥
॥अथ द्वादशोद्देशकः ॥ करुणाप्रतिज्ञया त्रसप्राणजातेस्तृणादिपाशेन बन्धननिषेधः बद्धस्य च मोचननिषेधः ।
२८२-२८३ अभीक्ष्णं प्रत्याख्यानभञ्जननिषेधः ।
२८४ सचित्तवनस्पतिकायसंयुक्ताहारनिषेधः ।
२८५ सलोमचर्मधारणनिषेधः ।
२८५ 'पर-(गृहस्थ)-वस्त्राछन्नतृणादिपीठकाधिष्ठाननिषेधः ।
२८५ निम्रन्थीसंघाच्या निम्रन्थस्य गृहस्थद्वारा सीवननिषेधः । पृथिवीकायादेरल्पमात्रारम्भस्यापि निषेधः । सचित्तवृक्षारोहणनिषेधः ।
२८७ १०-१३ गृहस्थपात्रभोजन-तद्वस्त्रपरिधान-तन्निषद्योपवेशन तच्चिकित्साकरणनिषेधपरकाणि चत्वारि सूत्राणि ।
२८७-२८८ पुरःकर्मकृतहस्तादिनाऽशनादिग्रहणनिषेधः ।
२८८-२८९ १५ गृहस्थान्यतीथिकानां शीतोदकपरिभोगयुक्तहस्तादिनाऽशनादिग्रहणनिषेधः ।
२८९-२९०
२८६
२८६
For Private and Personal Use Only