________________
Shri Mahavir Jain Aradhana Kendra
४०
४१
४२
४३
४४
४५
४६
४७
४८
४९
सू. सं.
विषयः
३७-३८ ग्लाने श्रुते ज्ञाते च तदगवेषणस्य- उन्मार्गप्रतिपथगमनस्य च निषेधः । ग्लानवैयावृत्त्यसमुत्थितस्य तत्प्रायोग्यद्रव्यजातालाभे आचार्यादेरकथन
३९
१-३
४-६
७
www.kobatirth.org
८
१०
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति दशमोद्देशकः समाप्तः ॥ १० ॥ ॥ अथैकादशोद्देशकः ॥
निषेधः ।
२५०
२५१-२५२
२५३
२५३-२५४
२५४
एवं पूर्वोक्तस्य स्वलाभेन ग्लानाsतृप्तौ पश्चात्तापाऽकरणनिषेधः । प्रथमप्रावृट्काले आषाढमासे - ग्रामानुग्रामविहरणनिषेधः । वर्षावासनिवासकरणानन्तरं ग्रामानुग्रामविहरणनिषेधः । अपर्युषणायां पर्युषणा करणनिषेधः । एवं पर्युषणायामपर्युषणाकरणनिषेधः । पर्युषणायां गोलोममात्रकेशधारर्णानिषेधः । पर्युषणायां - संवत्सरी दिने - अल्पाहारस्यापिनिषेधः । अन्यतीर्थिकगृहस्थैः सह पर्युषणा- सांवत्सरिकप्रतिक्रमण करणनिषेधः ।
२५५
२५६
२५७
२५८
२५८
प्रथम समवसरण - वातुर्मास प्राप्तचीवर ग्रहणनिषेधः । पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशक परिसमाप्तिः । २५९
पू. सं.
२४७-२४९
२६१-२६२
अयःपात्रताम्रपात्रादीनां करण-धरण- परिभोगनिषेधपरकाणि त्रीणि सूत्राणि । २६०-२६१ अयः बन्धनादिकरण - धरण - परिभोगनिषेधपरकाणि त्रीणि सूत्राणि । अर्द्धयोजनमर्यादातः परं पात्रग्रहणवाञ्छया गमननिषेधः । अर्द्धयोजनमर्यादातः परं सापायमार्गे अभिहृतमागत्य दीयमानपात्रग्रहण -
२६२
निषेधः ।
For Private and Personal Use Only
९ - १०
धर्मावर्णवादस्याधर्मवर्णवादस्य च निषेधः ।
११–३३ अन्यतीर्थिकगृहस्थयोः पादामार्जननिषेधपरक सूत्रादारभ्य शीर्षदौवारिका - करण निषेधपर्यन्तानि षट्पञ्चाशत्सूत्राणि तृतीयोदेशक सदृशानि । ६४ - ६९ आत्मपरयोः भापन - विस्मापन विपर्यासननिषेधः । मुखवर्ण-जिनोक्त विपरीतवस्तु प्रशंसननिषेधः ।
७०
७१
राज्यविरुद्ध राज्ये गमना -ऽऽगमननिषेधः । ७२-७३ दिवसभोजनावर्णवाद रात्रिभोजनवर्णवादनिषेधः ।
२६३
२६३-२६४
२६४-२६५
२६५-२६९
२६९-२७०
२७०
२७१