________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७-९
अतीत
सू. सं.
विषयः २१-३० राजादीनां क्षत्रियादि-नटा-द्यश्वादि-पोषक-दमक-मर्दक-मार्जकाऽऽरोहक
साहकादि-वर्षधरादि-कुब्जादिदासीरूपपरनिमित्तनिष्कासिताशनादिग्रहणनिषेधपरकाणि दश सूत्राणि ।
२१६-२२१ पूर्वोक्त प्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः ।
२२२ ॥ इति नवमोद्देशकः समाप्तः॥९॥
॥ अथ दशमोद्देशकः ॥ १-१ भदन्तं (आचार्योपाध्यायपर्यायज्येष्ठ) प्रति आगाढपरुषतदुभयवचनात्याशातनाकरणनिषेधः ।
२२३-२२५ अनन्त काययुक्ताहाराधाकर्माहारनिषेधः ।
२२६-२१८ भतीत-वर्तमाना-ऽनागतनिमित्तकथननिषेधः ।
२२९-२३० १०-११ शैक्षस्य विपरिणमनापहरण निषेधः ।
२३१-२३३ १२-१३ दिशस्य (आचार्योपाध्यायप्रवर्तिनीप्रभृतेः) विपरिणमनापहरणनिषेधः २३४-२३६
अन्यगच्छीयादेशस्यागमनकारणपृच्छामन्तरेण त्रिरात्रादपिकसंवासननिषेधः ।
२३६-२३७ १५ एवं साधिकरणाव्युपशमित कलहस्य त्रिरात्रादधिकसंवासननिषेधः। २३८ १६-१९ उद्घातिकानुद्घातिकविषये वैपरोत्येन कथनप्रायश्चित्ताऽदाननिषेधः २३९-२४० २०-२३ उद्घातिकमुद्घातिकहेतुमुद्घातिकसंकल्पं तत्सर्वविशेषणविशिष्टं च श्रुत्वा तैः सह संभोगनिषेधः ।
२४१-२४२ २४-२७ एवम्-अनुद्घातिकमाश्रित्य चत्वारि सूत्राणि ।
२४२ २८--३१ एवमेव उद्घातिकानुद्घातिकसंमिश्रणमाश्रित्य चत्वारि सूत्राणि । ३२ उद्गतवृत्तिकानस्तमितमनःसंकल्पस्य संस्तृतनिर्विचिकित्सासंपन्नस्य
गृहीताशनादेरनुद्गताऽस्तमितपरिज्ञाने तत्परिभोगनिषेधः । ३३ एवं संस्तृतविचिकित्सासंपन्नस्य तज्ज्ञाने गृहीताशनादेः परिभोगनिषेधः । २४१ ३१-३५ एवमेव असंस्तृतनिर्विचिकित्सासंपन्नसंस्तृतविचिकित्सासंपन्नविषयक सूत्रद्वयम् ।
२४५-२४६ ३६ रात्रौ विकाले च मुखसमागतसपानसभोजनोद्गालप्रत्यवगिलननिषेधः । २१६
२४२
For Private and Personal Use Only