________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
म. सं.
विषयः ३२-४२ सचित्तसस्निग्धादिपृथिवीप्रभृतिस्थानेषु पात्रस्यातापनादिनिषेधपरकाणि त्रयोदशोदेशकोक्तगमसदृशानि एकादश सूत्राणि ।
३४१-३४२ ४३-५४ पात्रस्थितपृथिव्यप्तेजोवनस्पतिसम्बन्धिकन्दादिसप्तौ-षधिबीज-त्रसप्राण
जातनिस्सारणस्य, पात्रस्थितपृथिव्यादित्रसप्राणजातान्तं निस्सार्य दीयमानपात्रग्रहणस्य च निषेधपरकाणि द्वादश सूत्राणि ।
३४२ पात्रकोरण-कोरितदीयमानपात्रग्रहणनिषेधः ।
३४३ ग्रामान्तः, ग्रामपथि ज्ञातकादिभ्योऽवभाण्यावभाष्य पात्रयाचननिषेधः । ३४३-३४४
परिषद्गतज्ञातकादीन् उत्थाप्यावभाण्यावभाष्य पात्रयाचननिषेधः । ३४४-३४५ ५८-५९ पात्रनिश्रया ऋतुबद्धवर्षावासनिवासनिषेधपरक सूत्रद्वयम् ।
३४५ ६० पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः। ३४६
॥इति चतुर्दशोद्देशकः समाप्तः ॥१४॥
॥अथ पञ्चदशोदेशकः॥ १-३ भिक्षोरन्यभिक्षून् प्रति-भागाढ-परुषा-ऽऽगाढपरुषमिश्रितवचननिषेधः । ३४७-३४८
एवं भिक्षोरन्यभिक्षूणामत्याशातनयाऽऽशातननिषेधः । । ३४८-३४९ सचित्ताम्रस्य परिभोग-विदशन-(चूषन)-निषेधपरकं सूत्रद्वयम् ।
३४९ ७-८ सचित्ताम्रतत्पेशी-(चीरिका)-प्रभृतीनां परिभोगविदशननिषेधपरक सूत्रद्वयम् ।
३४९-३५० ९-१२ सचित्तप्रतिष्ठिताम्रपरिभोगविदशनतत्पेशिकादिपरिभोगविदशननिषेधपरकाणि चत्वारि सूत्राणि।
___ ३५०-३५१ १३-६८ अन्यतीर्थिकगृहस्थाभ्यामात्मपादयोरामार्जनादिनिषेधपरकाणि तृतीयोदेशगमसदृशानि षट्पञ्चाशत्सूत्राणि ।
३५१-३५२ ६९-७७ आगन्त्रागारादिषु १, उद्यानादिषु २, भट्टाऽट्टालिकादिषु ३,
उदकादिषु ४, शून्यगृहादिषु ५, तृणगृहादिषु ६ यानगृहादिषु ७, पण्यगृहादिषु ८, गोणगृहादिषु ९ च उच्चारप्रस्रवणपरिष्ठापननिषेधपरकाणि नव सूत्राणि ।।
३५२-३५६ ७८-७९ अन्यतीर्थिकगृहस्थेभ्योऽशनादिपात्रादिदाननिषेधपरकं सूत्रद्वयम् । ३५७ ८०-१०३ पार्श्वस्थादिद्वादशभ्योऽशनादिदानस्य, तेभ्योऽशनादिग्रहणस्य च निषेधपरकाणि चतुर्विंशतिसूत्राणि ।
३५७-३५८
For Private and Personal Use Only