________________
Shri Mahavir Jain Aradhana Kendra
सू. सं.
१०४
१६१ - १९६२
१६३
विषयः
चतुर्विधयाचनानिमन्त्रणा वस्त्रस्य परिज्ञानपृच्छागवेषणमन्तरेण ग्रहण
निषेधः ।
१०५ - १६० विभूषाप्रतिज्ञया - आत्मनः पादयोरामार्जनादिनिषेधपरकाणि तृतीयोद्देशगम सदृशानि षट्पञ्चाशत्सूत्राणि । बिभूषाप्रतिज्ञया वस्त्राद्युपकरणस्य धारणधावननिषेधपरकं सूत्रद्वयम् । पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चितप्रदर्शनपूर्वक मुद्देशपरि
१-३
४-९
१०
११
१२
१३
१४-२२
२३
२४
www.kobatirth.org
समाप्तिः ।
१५
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति पञ्चदशोदेशकः समाप्तः ॥ १५ ॥ ॥ अथ षोडशोद्देशकः ॥
सागारिक-सोदक-साग्निकशय्या - वसति प्रवेशनिषेधपरकाणि त्रीणि
सूत्राणि ।
सचि सेक्षुतल्पेशिका दिपरिभोग-विदशन- (चूषण) - निषेधः ।
अरण्यादिगामिनामशनादिग्रहणनिषेधः ।
सत्यन्यस्मिन् सुलभे देशेऽनेकदिवसगमनीयाट वीरूपमार्गे विहारेच्छया मनसि विचारकरणनिषेधः ।
वसुराजिक - ज्ञानदर्शनचारित्राराधकम् - अवसुराजिकत्वेन कथननिषेधः । अबसुराजिकं वसुराजिकत्वेन कथननिषेधः ।
वसुराजिकगणाद् अवसुराजिक गणसंक्रमणनिषेधः ।
३५८-३५९
व्युद्महव्युत्क्रान्तानाम् (कलहं कृत्वा निसृस्तानाम् ) अशनादिदानाssदान-वस्त्रादिदानाssदान -- वसतिदानाऽऽदान - - वसतिप्रवेश स्वाध्यायदानाssदाननिषेधपरकाणि नव सूत्राणि ।
एवं सत्यन्यस्मिन् सुलभे देशे अनार्य म्लेच्छप्रत्यन्तरूप दस्युस्थानेषु विहारेच्छया मनसि विचारकरण निषेधः ।
२५- ३४ जुगुप्सित कुलेषु अशनादिग्रहण - वस्त्रादिग्रहण-वसतिग्रहण-स्वाध्यायकरणों-देशन- समुदेशन प्रशंसन-वाचन- ग्रहण - परिवर्तन- निषेधपरकाणि दश सूत्राणि ।
३५-३७ भुक्तावशिष्टाशनादेः पृथिवी संस्तारक शिक्ककेषु निक्षेपणनिषेधपरकाणित्रीणि सूत्राणि ।
For Private and Personal Use Only
पृ. सं.
३५९-३६०
३६०
३६२-३६४
३६५
३६५
३६६
३६६
३६७
३६१
३६७-३६९
३७०
३७१-३७४
३७४-३७५