________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स० सं० विषयः
पृ० सं० ३८-३९ अन्यतीर्थिकगृहस्थैः सहोपविश्य तैः परिवेष्टितो भूत्वा वाऽऽहारपरिभोगनिषेधः ।
३७५-३७६ आचार्योपाध्यायादीनां शय्यासंस्तारके पादेन संघट्टिते हस्तेनाननुज्ञाप्य (अपराधमक्षमाप्य) गमननिषेधः ।
३७६-३८७ प्रमाण-गणनातिरिक्कोपधिधारणनिषेधः ।
३७८ सचित्तपृथिव्यां जीवप्रतिष्ठितादिदुर्बद्धादिविशेषणविशिष्टे च स्थाने उच्चारप्रस्रवणपरिष्ठापननिषेधः ।
३९८-३७९ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकपरिसमाप्तिः ।
३७९-३८. ॥इति षोडशोदेशकः समाप्तः ॥१६॥
॥ अथ सप्तदशोद्देशकः ॥
। कौतूहलपतिज्ञाप्रकरणम् । कौतूहलप्रतिज्ञया त्रसप्राणजातस्य तृणपाशकादिना बन्धननिषेधः। ३८१
एवं बदस्य मोचननिषेधः । ३-५
कौतूहलप्रतिज्ञया तृणमुखमालिकानां करण-धरण-परिभोग निषेधपरकाणि त्रीणि सूत्राणि ।
३८३-३८१ एवम्-अयोलोह-ताम्रलोहादीनां करणधरणपरिभोगनिषेधपरकाणि त्रीणि
सूत्राणि । ९-११ एवम्-हारार्द्धहारादीनां करणधरणपरिभोगनिषेधविषयाणि त्रीणिसूत्राणि । ३८५-३८६ १२-१४ एवम्-आजिन( मृगचर्म )वस्त्रादीनां करण-धरण-परिभोग-निषेधविषयाणि सप्तमो देशकगमसदृशानि त्रीणि सूत्राणि ।
३८६-३८७ । कौतूहलपतिज्ञापकरणं समाप्तम् । १५-७० निर्ग्रन्थेन अन्यनिम्रन्थस्यान्यतीर्थिकगृहस्थद्वारा-पादामार्जनादिसंपादन
निषेधपरकाणि तृतीयोदेशगमसदृशानि शीर्षद्वौवारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि ।
३८७-३८९ ७१-१२६ एवम्-निर्ग्रन्थेन निम्रन्ध्याः । १२७-१८२ एवम्-निर्गन्ध्या निम्रन्थस्य । १८३-२३८ एवम्-निम्रन्थ्या-निम्रन्थ्याः ।
३८२
For Private and Personal Use Only