________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयः २३९ निम्रन्थस्य सदृशान्यनिम्रन्थाय स्वोपाश्रये सत्यवकाशेऽवकाशाऽदान- . निषेधः ।
३८९ २४० एवं निर्मन्ध्या सदृशान्यनिम्रन्थीविषये सूत्रम् ।
३८९-३९० २४१-२४३ मालावहृतकोष्ठायुक्तमृत्तिकोपलिप्ताशनादेर्ग्रहणनिषेधपरकं सूत्रत्रयम्। ३९०-३९१ २४४-२४७ सचित्तपृथिव्यपूतेजोवनस्पतिप्रतिष्ठिताशनादेर्ग्रहणनिषेधपरकं सूत्रचतुष्टयम् ।
३९१-३९२ २४८ अत्युष्णाशनादेर्मुखशूर्पादिवायुना फूकृत्य दीयमानस्य ग्रहणनिषेधः । ३९२-३९३ २४९ अत्युष्णाशनादेर्ग्रहणनिषेधः ।
३९३ २५० उत्सेकिमादिपानकानामधुनाधौतादिविशेषणविशिष्टानां ग्रहणनिषेधः । ३९३-३९४ २५१ आत्मन आचार्यपदयोग्यलक्षणप्रतिपादननिषेधः ।
३९४ २५२- भिक्षोः गानहसनादिकरणनिषेधः । । २५३-२५६ मेर्यादि-तालादि-वीणादि-शङ्खादिशब्दानां कर्णश्रवणवाञ्छ्या मनसि विचारकरणनिषेधपराणि चत्वारि सूत्राणि।
३९६-३९८ २५९-२७० वप्रादिसूत्रादारभ्य ऐहलोकिकादिरूपाध्युपपत्तिपर्यन्तानि द्वादशो. देशकगमसदृशानि निषेधपराणि चतुर्दश सूत्राणि ।
३९८-३९९ २९१ पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशकसमाप्तिः। ४००
॥ इति सप्तदशोदेशकः समाप्तः ॥१७॥
॥ अथाष्टादशोद्देशकः ॥ अनर्थ (अकारणं) नावारोहणनिषेधः ।
४०१-४०२ २-५ नौकाविषये क्रयण-प्रामित्य-परिवर्तनाऽऽच्छेद्यनावारोहणनिषेधविष
याणि चतुर्दशोदेशकगमसदृशानि चत्वारि सूत्राणि । ४०२-४०३ ५-७ नौकायाः स्थलाजलेऽवकर्षणस्य, जलास्थले उत्कर्षणस्य च निषेधविषय
४०३-४०१
३९५
सूत्रद्वयम् ।
For Private and Personal Use Only