Book Title: Nayprakash Stav Vrutti
Author(s): Virchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
३४ श्रीहेमचन्द्राचार्यग्रन्थावली. ऽन्यैव, तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गात् ; यथा-उदकं न मृत् , दतोऽत्यन्तभेदात् , एवमसावपि स्याद् , अविशेषात् , इति । ____ नन्वेतदमृत्स्वभावेभ्यो व्यावृत्तत्वात्कपालपदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावात् , इति ।
एतदप्यसमीक्षिताभिधानम्, वस्तुनो विजातीयेतरव्यावृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तस्वभावः एवं सति कपालपदार्थः स्यात् , न तु मृपिण्डशिपमदि-पो मृत्स्वभावभ्योऽपि, नट्यावृवारमत्स्वभावत्वमसङ्गात् । यथैवाऽमृत्स्वभावेभ्यो व्यावृत्तः सन्मृत्स्व. भावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभावः स्यात, न्यायानुमतमेतत् । अन्यथाऽमृत्स्वभावव्यावृत्तावपि मृस्वभावत्वानुपपत्तेः।
स्यादेतद्-वस्तुतः सजातीयेतरव्यात्तस्वरूपत्वात् , पतिनियतैकस्वभावत्वात् , सर्वभावानां ययोक्तदोषाभावः, तथाहियथाऽसौ कपालभाव उदकादिभ्यो व्यावृत्तः सन्मृत्स्वभावः, एवं घटादिभ्योऽपि, तस्यैकस्वभावत्वात्, तेनैव रूपेण व्यावृ. तत्वात् , इति ।
एतदप्ययुक्तम्-अनुभवविरुद्धत्वात् ; तथाहि-यदि स येनैव स्वभावेनामृत्स्वभावेभ्यो व्यावृत्तः, तेनैव मृत्स्वभावेभ्योऽपि, हन्त तर्हि-यथैवामृत्स्वभावभावकान्तविभिन्नावभासहेतुः, तथैव मृत्स्वभावापेक्षयाऽपि स्यात् । न च भवति, मृत्स्वभावस्यानुभूयमानत्वाव, तस्यैव तथा परिणतिदर्शनात् । अनुभवस्य चापहोतुमशक्यत्वात् , ' अनुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति । प्रतिनियतैकस्वभावानुभवनिबन्धनाभ्युपगमे च पर्यायतः समान परिणाम एवाभ्युपगत इति, न काचिनो बाधा । इत्यलं विस्तरेण।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50