Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 4
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥३॥ श्रीगणधरेन्द्रो विजयतेतराम् । नवपदबृहद्वृत्तेरुपोद्घातः । ग्रन्थोऽयं श्रीमद्भिर्देवगुप्तसूरिभिः 'जारिसओं जइभेओ' इत्यादिकां श्रावकव्रतविषयिणीं नवपदार्थप्रतिपादिकां आवश्यकचूर्णिगता पूर्वगतगाथामाश्रित्य मूलप्रकरणतया प्रणीतः, तच्च मूलप्रकरणं स्वयमेव सूरिभिर्वृत्त्या विभूषितं सा वृत्तिश्चैतयैव संस्थया मुद्रितपूर्वी, तत्रैव चास्य सवृत्तिकस्य प्रयोजनादिकं यथायथमुद्भावितं तत् तत एवावधायं तत् । किंचावलम्ब्यैव तां वृत्तिं श्रीदेवगुप्तसूरीणां पादोपजीविनः श्रीमन्तो यशोदेवोपाध्यायाः धनदेवेतिप्रागभिधाना सविस्तरामेनां वृत्तिं विस्तृतकथायुतां चक्रुः, एतदैतिह्यं १-६१-६८-२२७-२४८-३३९ संख्यांकपृष्ठेषु तत्तल्लेखविलोकनेन स्पृष्टं भविष्यति, प्रस्तुतां च वृत्तिमुपाध्यायपदमाश्रिताश्चक्रुः परं विशेषोऽत्रैतावान् यदुत नैते उपाध्यायपदव्या श्रीमद्भिर्देवगुप्तसूरिभिर्विभूषिताः किंतु श्रीमद्देवगुप्तसूरिगुरुभिः सिद्धसूरिभिः, तदपि चोपाध्यायपदं सूरिपदे ऽभिषेक्तुमनोभिरेव सिद्धसूरिभिर्दत्तं परं ते परलोकमलंचक्रुरन्तरैवेति स्थिति एते यशोदेवा उपाध्यायपदे एव, सर्वमेतत् स्वयमेव पट्टावल्यां प्रस्तुतग्रन्थप्रान्त्यभागे स्पष्टमेव जगदुः । किंच वृत्तिरेषा श्रीमद्भिः स्वगुरुभ्रातृभिः सिद्धसूरिभिः प्रेरणात् विहितेत्यपि स्पष्टं तत्रैव गच्छे हि तत्र अन्तरान्तरादेवगुप्तकक्कसूरिसिद्धसूरिजिनचन्द्र इत्येताश्चतस्रोऽभिधा भवन्ति ततो न गुरुनामगुरुभ्रातृनाम्नोः समानत्वे शङ्कोद्भाव्या । एषा च वृत्तिः पञ्च षष्ट्याधिकेषु समानामेकादशसु शतेष्वतीतेषु वैक्रमीयेषु विहिता इति उक्तं प्रस्तुतग्रन्थ एव ३३९ पत्रे, प्रस्तुतप्रकरणविवेचकैः कृता अभूवन्नेवानेके ग्रन्थाः यतो नवपदविवृतिवदेव श्रीमद्भिर्नवत्तत्त्वाख्यं प्रकरणं श्रीमद्भिर्देवसूरिभिर्विहितं शासनधुराधौरेयैः खरात्मजप्रतिष्ठाप्रासादप्रतिष्ठाप्राणसमैः श्रीमद्भिरभयदेवसूरिवर्यैर्भाष्येणालङ्कृतं विवृत्तं, अनयोर्विवरणयोः प्रागेतदेव विवरणं कृतं यत एतत्प्रकरणवृत्तेः समयः पञ्चषष्ट्यधिकैकादशशतकरूपः, नवतत्त्वविवरणस्य तु 'विक्रमनृपतेरेकादशशतसंख्येष्वितेषु वर्षेषु । अधिकेषु चतुःसप्ततिसमाभिरिदमागमत् सिद्धिम् ॥ ९॥ ' इति तत्प्रशस्तिगतलेखस्य निरूपणेन स्पष्टः चतुःसप्तत्यधिकैकादशशतकरूपः संवत्सरः, ततश्च स्पष्टैवाद्या कृतिरस्य विवरणस्य, किंच-नवतत्त्वव्याख्यायां स्पष्टमेवोक्तवन्तः Jain Educatinational For Personal & Private Use Only 11311 www.janabrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 334