Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 6
________________ वपद ॥५॥ सामान्येन ग्रन्थशरीरं । विशेषस्तु मिथ्यात्वस्य स्वरूपे देवगुरुधर्मेतरस्वरूपं, भेदे आभिग्राहिकादयो भेदाः, उत्पत्तौ जमालेश्चरित्रे क्रियमाणकृतत्वादिचर्चा, गोष्ठामाहिलवृत्ते आर्यरक्षितानां विद्याध्ययन राजसन्मानं मातृसंतोषाय दीक्षाध्ययनादि भद्रगुप्ताना निर्यामना कुटुम्बस्य प्रव्राजनं पितुः स्थैर्य घृतपुप्पमित्रादिवर्णनं अनुयोगपार्थक्यं शक्रकृता निगोदपृच्छा मथुरायां गोष्ठामाहिलकृतो नास्तिकपराजयः तत्र तस्य चतुर्मासी दुर्बलिकापुप्पस्थापना गोष्ठामाहिलस्य कर्मबन्धे प्रत्याख्याने च निह्नवत्वं, दोषे त्रिविक्रमकथानके यागीयहिंसादोषाः, गुणे अतीचारे भंगे भावनायां च ज्ञातानि, सम्यक्त्वस्य तूत्पत्तिद्वारे तत्प्राप्तिस्वरूपं विस्तरेण, चिलातिपुत्रदृष्टान्ते वैदिकवादः, प्रभावनायां विष्णुकुमारस्य वृत्तान्ते नमुचिपक्षखण्डने साधुवृत्तोत्तमत्वस्थापना। व्रतेषु प्रथमव्रते स्वरूपे २६३ भेदाः, द्वितीये व्रते ये यथा जायते इति तृतीये द्वारे द्वादशव्रतभङ्गाः, व्रते तुर्ये स्वरूपद्वारे चतुर्विंशतिधा कामः | अतिचारद्वारे स्वस्त्रीसंतोषवतः परस्त्रीपरिहारव्रतश्चातीचारविभागः, पञ्चमाणुव्रते च अतीचाराणां पञ्चकत्वमुपलक्षणविधया तेनान्यत्रापि चतुःषडायतिचार-संभवो न विरुद्ध इति निर्णयः, भोगोपभोगमाने यथा जायते इतिद्वारे पञ्चदश कर्मादानानि, अनर्थदण्डविरतौ आर्त्तादीनां स्वरूपं, सामायिके कुत्र कथं कदा कार्य तदिति विचारः, आगमिकमतखंडनाय श्रावकाणामावश्यकविधानस्यावश्यकता साधिता, सामायिके नयविचारः, पौषधातिचारेषु १०२४ स्थण्डिलभेदाः, संलेखनायां निर्यामकभेदाः, भेदे सप्तदश भेदा मरणानां, यथोत्पत्तिद्वारे द्वादशवार्षिकी संलेखना इत्येवं विशिष्टपदार्थविचारामृत-सिन्धुसंयुता वृत्तिरेषा महतीति ___दृष्टान्तेषु तावत्-मिथ्यात्वस्य उत्पत्तौ जमालेः ११ गोविन्दवाचकस्य १२ सुराष्ट्राश्राद्वस्य १३ गोष्ठामाहिलस्य २५ दोषे त्रिविक्रमस्य २५ गुणे ४ इन्द्रनागस्य ३ यतनायां अम्मडशिष्याणां ३४ अतिचारे शिवर्षेः ४० भावनायां च तामलेः । पत्र पृष्ठं च यावत् दृष्टान्तः सम्यक्त्वस्य तु उत्पत्तौ चिलातीपुत्रस्य ५३ दोषे नन्दमणिकारस्य १५ गुणे धनसार्थवाहस्य १९ शङ्कानां मयूराण्डकसार्थवाहपुत्रस्य ६२ कांक्षायामाप्रभोजिनृपस्य ६३ विचिकित्सायां विद्यादायिवणिजः विद्वज्जुगुप्सायां दुर्गन्धायाः ६५ परपाषण्डप्रशंसायां शकडालस्य ६८ उपबृंहणायां श्रेणिकस्य (संयतमुनेरुपबृंहा) * स्थिरीकरणे आर्याषाढस्य ५३ वात्सल्ये वज्रस्वामिनः ७५ प्रभावनायां विष्णुकुमारस्य , भावनायां कार्तिकस्य १ स्थूलप्राणातिपातविरतौ तु-दोषद्वारे पतिमारिकायाः १४ राजगृहिद्रमकस्य ६५ गुणे सूपगृहीतश्रावकस्य ९५ क्षमन्नकस्य १०० क्षेमस्य १०१ ॥५॥ in Eder son For Person Private Use Only S alesbrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 334