Book Title: Navpad Prakaranam Author(s): Jinendrasuri, Publisher: Harshpushpamrut Jain Granthmala View full book textPage 7
________________ K स्थूलमृषावादविरतौ दोषे वसुराजस्य ११३ तृतीयव्रते दोषद्वारे मण्डिकवृत्तं १२७ विजयकथा १२८ गुणद्वारे नागदत्तकथानक १३७ तुरीयव्रते दोषद्वारे नवपदबृवयस्यात्रिकज्ञातं १४५ कुबेरदत्ताख्यानकं १४० वणिकसुतोदाहरणयुग्मं च १४८ गुणे सुभद्रायाः १५३ शीतायाः १६६ पञ्चमे चाणुव्रते यथा जायते इति द्वारे हदृत्तेरु K पाद्धातः। देवशर्मणोः १७६ दोषद्वारे चारुदत्तस्य १८३ गुणद्वारे जिनदासस्य १४ दिगमानस्य दोषद्वारे कोणिकस्य १९० गुणद्वारे चण्दकौशिकस्य १९२ भोगोपभोगमानस्य स्वरूपे मद्यपस्य ऋषेःवसुमित्राया १९६ अनिवृत्तिस्वरूपे दोषे सेटुबकस्य सुबन्धोः २०८ नित्यमण्डितायाः २०८ गुणद्वारे जम्बूम्वामिनः २२३ अनर्थदण्डविरतौ २२६ कपिलस्य (कोरण्टकस्य) हिंस्रप्रदाने राणां अग्निदाने स्कन्दकाचार्यस्य आर्ते घटवोद्दस्य लोपट्ये वेल्लहलस्य दोषे यादवकुमाराणां २३६ गुणे अंगरक्षकश्राद्धस्य २३७ । सामायिके दोषे कण्डरीकस्य २५० गुणे सागरचंद्रस्य २५३ सुदर्शनस्य देशावकाशिके स्वरूपे वैद्यस्य जांगुलिकस्य २६४ गुणे कामदेवस्य २६८ पौषधोपवासे गुणद्वारे शंखस्य २७८ आनन्दस्य २८२ अतिथिसंविभागे उत्पत्तौ कुरंगकस्य २८९ जीर्णश्रेष्ठिनः २९० दोषे नागश्रियः २९५ गुणद्वारे कृतपुण्यकस्य ३०२ शालिभद्रस्य ३०७ भावनाद्वारे श्रेयांसस्य ३१६ संलेखनायां दोषे संभृतेः ३२९ पण्डरार्यायाः ३३० गुणद्वारे महाशतकस्य ३३१ भावनाद्वारे स्कन्दकस्य ३३७ पत्रं पृष्ठं च यावत् दृष्टान्तः अत्रैवमवधेयं धीधनैः यदुत सत्यप्येषां सिद्धान्तादिपारावारपारगामित्वेऽपि छद्मस्थानामनभोगस्यासंभवो न जात्वितिसमालोच्य प्रस्तुतं वृत्तिपुस्तकं । श्रीमद्धिः ग्रन्थकृन्द्रिः सिद्धान्तार्णवपारंगमैश्चक्रेश्वरसूभिः । संशोधितं, यथा चात्र शोधकाः श्रीचक्रेश्वरसूरयः तथैव नवतत्त्वभाष्यवृत्तिपुस्तकेऽपि युगप्रधानाः श्रीदेवचार्याः श्रीमदुद्योतनसूरिश्रीसिद्धसूरिभिः सहिताः शोधका इति तत्तत्पुस्तकप्रशस्तौ स्पष्टमेव, तथा च जैनानामादिपरम्परैवैषा यदुत प्रकरणादिकर्तृभिः | निर्माय किमपि विपश्चिद्वन्दैः शोधनीयं, तत एव चाप्तागमानां वृत्तिषु स्थाने स्थाने शोधनोल्लेखः, तथा च विदुषः प्रति शोधनायाभ्यर्थनावृतेः आदित R ॥६॥ एव शोधनीयं बुधैः पुस्तकमिति सर्वश्रेयस्करः पन्थाः, ये तु तथा विदुषां शोधनं न विधापयंति वितन्वते चाञ्जलिं वाचकानां ते तु कया पद्धत्या international 1 Jain Ede For Personal & Private Use Only W relibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 334