Book Title: Nandisutram
Author(s): Devvachak, Punyavijay, Vasudev S Agarwal, Dalsukh Malvania
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
लघुनन्दिः-अनुज्ञानन्दिः ।
१७३ गमाः-वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारस्य लोपाद् नैगमः, सामान्य-विशेषादिप्रकारैबहुरूपवस्वभ्युपगमपर इत्यर्थः । तस्य नैगमस्यैको देवदत्तादिरनुज्ञाशब्दार्थज्ञोऽनुपयुक्त आगमत एका द्रव्यानुज्ञा, द्वौ देवदत्त-यज्ञदत्तावनुपयुक्तौ आगमतो द्वे द्रव्यानुज्ञे, त्रयो देवदत्त-यज्ञदत्त-सोमदत्ता अनुपयुक्ता आगमतस्तिस्रो द्रव्यानुज्ञाः, किंबहुना ? एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावत्य एव ता अतीतादिकालत्रयवर्तिन्यो नेगमतो द्रव्यानुज्ञा इति, न पुनः संग्रहवत् सामान्यवादित्वादेकैवेति भावः । एवमेव ववहारस्स वि त्ति व्यवहरणं व्यवहारः-लौकिकप्रवृत्तिरूपः, तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देव- 5 दत्तादिरनुपयुक्त आगमत एका द्रव्यानुज्ञा इत्यादि सर्वे वाच्यम् । इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एवं पदार्थानभ्युपगच्छति, न शेषान् , लोकव्यवहारे च जलाहरण-गपिण्डीप्रदानादिके घट-निम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत् सामान्यमिति विशेषानेव वस्तुसत्त्वेन प्रतिपद्यते असौ न सामान्यम् , व्यवहारानुपकारित्वाद् विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेत्यतो विशेषवादिनैगममतसाम्येनातिदिष्टः । अत्र चातिदेशेनैवेष्टार्थसिद्धेग्रन्थलाघवार्थ सङ्ग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम् । संगहस्सेत्यादि सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं सङ्ग्रह्णाति-सामान्य- 10 रूपतयाऽध्यवस्यतीति सङ्ग्रहः तस्य मते एको वाऽनेके वाऽनुपयुक्तो वाऽनुपयुक्ता वा यदागमत एका द्रव्यानुज्ञा बढयो वा तत् किम् ? इत्याह-से एगेत्ति सेयमेका द्रव्यानुज्ञा । इदमत्र हृदयम् सङ्ग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान् , अभिदधाति च-सामान्याद् विशेषा व्यतिरिक्ता वा स्युः ? अव्यतिरिक्ता वा ?। यद्याद्यः पक्षः तर्हि न सन्यमी, निःसामान्यत्वात् , खरविषाणवत् । अथापरः पक्षः तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात् , सामान्यस्वरूपवत् । तस्मात् सामान्यव्यतिरेकेण विशेषासिद्धेर्याः काश्चन द्रव्यानुज्ञास्ताः तत्सामान्याव्यतिरिक्तत्वादेकैव संग्रहस्य द्रव्यानुज्ञेति | उज्जुसुयस्सेत्यादि ऋजु-अतीता-ऽना- 15 गत-परकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः । अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतम् विनष्टत्वाद् , नाप्यनागतम् अनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् , स्वधनवत् ; परकीयं तु नेच्छति, स्वकार्याप्रसाधकत्वात् , परधनवत् । तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एका द्रव्यानुज्ञाऽस्ति । पुहत्तं नेच्छइ त्ति अतीता-ऽनागतभेदतः परकीयभेदतश्च 'पृथक्त्वं' प्रार्थक्यं नेच्छत्यसो, किं तर्हि ? वर्तमानकालीनं स्वगतमेव वाऽभ्युपैति, तच्चैकमेवेति भावः । तिण्डं सहनयाणमित्यादि शब्दप्रधाना नयाः शब्दनयाः शब्द-समभिरूद्वैवम्भूताः, ते हि शब्दं प्रधानमिच्छन्ति 20 अर्थ तु गौणम् , शब्दवशेनैवार्थप्रतीतेः । तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चांनुपयुक्त इत्येतदवस्तु, न सम्भवतीदमित्यर्थः । कम्ह त्ति कस्मादेवमुच्यते ? इत्याह-यदि ज्ञायकस्तर्खनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वात् । इदमत्र हृदयम् - अनुज्ञापदार्थज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यानुज्ञेति प्राग् निर्णीतम् , एतच्चामी न प्रतिपद्यन्ते, यतो यद्यनुज्ञापदार्थ जानाति कथमनुपयुक्तः ! अनुपयुक्तश्चेत् कथं जानाति ! तस्योपयोगरूपत्वात् । सेयमागमतो द्रव्यानुज्ञा ॥ उक्ता आगमतो द्रव्यानुज्ञा । सम्प्रति नोआगमतः सोच्यते--
25 ७. से किं तं णोआगमतो दव्वाणुण्णा ? णोआगमतो दव्वाणुण्णा तिविहा पण्णताजाणगसरीरदव्वाणुण्णा भवियसरीरदव्वाणुण्णा जाणगसरीर-भवियसरीरवतिरिता व्वाणुण्णा ।
७. से किं तमित्यादि । नोशब्दोऽत्रागमस्य सर्वनिषेधे वर्तते, आगमश्च परिज्ञानम् , अनुज्ञापदार्थावगम इत्यर्थः, तत आगमाभावमाश्रित्य द्रव्यानुज्ञा त्रिविधा प्रज्ञप्ता । तद्यथा-ज्ञशरीरद्रव्यानुज्ञा भव्यशरीरद्रव्यानुज्ञा ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्यानुज्ञेति ॥ तत्राद्यामाह
८. से किं तं जाणगसरीरदव्वाणुण्णा ? जाणगसरीरदव्वाणुण्णा 'अणुण्ण'त्तिपदत्याहिगारजाणगस्स जं सरीरगं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सिजागयं वा संथारगयं वा निसी
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248