Book Title: Nandishenmuni Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 6
________________ नंदिषेण चरित्रं // 4 // नोमिव मत्वा ते तापसाः प्रोचुः, भो पुत्रि ! त्वं सुखेनैात्र तिष्ट ? इह ते कुतोऽपि भयं नास्ति, एवं मूल | तेस्तापसैराश्वासिता सा हस्तिनी तत्र स्थिता तस्मिन्नेव तापसाश्रमे शुभलक्षणोपेतं गजमेकं प्रसूतेस्म. ततस्तं निजापत्यं तत्रैव तापसाश्रमे मुक्त्वा सा मंदमंदं संचरंती निजयूथपतिपार्श्वे गता. ततोतरांतरा |सा तृणचरणमिषेण संचरंती प्रच्छन्नं तत्र तापसाश्रमे समागत्य तं निजकलभं स्तन्यपानं कारयति. तापसा अपि तं कलभं परमानंदेन श्यामाकग्रासदानादिना पोषयंति. एवं क्रमेण वृद्धि प्राप्तः स कलमोऽपि तापसबालेः सह निजां मनोहरां शुंडां लालयन् नानाविधक्रीडां करोति. तापसबालाश्च सरस्या जलभृतकलशानानीयाश्रमदुमान् सिंचंति, तैः सह स कलभोऽपि सरसों गत्वां निजशुंडायां / जलं भृत्वा तानाश्रमदुमान् सिंचति. ततस्तेस्तापसैस्तस्य कलभस्य सेचनक इति नाम विहितं. एवं स कलभो नानाविधकोडां कुर्वन् तापसबालानां परमानंदपात्रं बभूव. क्रमेण स तत्रैव योवनं प्राप्तोऽन्येनिजहृदये चिंतयामास, मदीयमात्राहं छलेन निजपति यथनायकं वंचयित्वास्मिन्नाश्रमे | | यथा जनिस्तथा माऽपरापि हस्तिन्यत्रागत्य मम प्रतिस्पर्धिनमन्यग जनयतु, इति विचार्य मदोन्मत्तःPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20