Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ नंदिषेण चरित्रं // 11 // sxsARANAS अथ द्वितीय नंदिषेणमुनिचरित्रं प्रारभ्यते-भूभूषणे मगधाख्ये देशे नंदिग्रामाभिध एको | ग्रामोऽस्ति. तत्र ग्रामे सोमिलाख्य एको द्विजो वसतिस्म, सोऽतोक्दारिद्याभिभूतो भिक्षायाचनेन निजनिर्वाह करोतिस्म, तस्य सोमिलाख्या पत्नी बभूव. तयोर्नदिषेणाभिधो नंदनोऽभूत. अथ तं // 11 // नंदिषेणं तदभाग्यवशात बाल्ये एव मुक्त्वा तस्य मातापितरौ पंचत्वं प्राप्तो. अथ दुर्भगकर्मोदयेन मस्तक केशादारम्य चरणनखपर्यंतं तमत्यंतं कुरूपं दृष्ट्वा स्वजना अपि तत्यजुः. एवं निराधारो | दुःखांभोधौ निमग्नः स ग्रामांतरे निजमातुलगृहे गत्वा पशु समूहार्थ चारिपानीयानयनादि सर्वमपि गृहकार्य करोतिस्म. एवं तं निजभागिनेयं विनयपरं गृहकार्य कुवंतं च विज्ञाय संतुष्टो मातुलस्तं जगो, हे वत्स! त्वं खेदं मा कुरुष्व ? मम सप्त कन्यकाः संति, ताभ्य एका कन्यां त्वया सह परिणाययिष्यामि. | इति मातुलवचनं निशम्य स कुरुपो नंदिषेणो हृष्टः सन् सोत्साहं तस्य गृहकर्माणि सविशेष करोतिस्म. एवं क्रमेण मातुलं संतोषयन् स योवनं प्राप्तः, अथ तस्य नंदिषेणस्य परिणायन स्वरूप गर्भितं मातापित्रोत्रेष्टितं विज्ञाय प्रथम कन्या नि Ax355AR

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20