Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 16
________________ नंदिषेण Caxe चरित्रं / / 14: // 14 // 55%C5-80 गमपारीणो गीतार्थोऽभूत. ततोऽसो गुरोरग्रे चैत्यभिग्रहं जग्राह. लघुवृद्धग्लानादिसाधूनां वैयावृत्त्यं कृत्वैव मया सर्वदा भोक्तव्यं. अथैवं कृताभिग्रहः स नंदिषेणो मुनिनित्यं निवदं विनेव ग्लानादिसाधूनां शुद्धहृदयेन मनागपि दुगंछामकुर्वन् वैयावृत्त्यं करोतिस्म. अथैकदा निजसुधर्मासभायां स्थितः शकः स्वावधिज्ञानेन ते वैयावृत्यपरं नंदिषेणमुनि विज्ञाय तस्य प्रशंसां कुर्वन् जगो, भो देवाः! भरतक्षेत्रे यादृशो नंदिषेणो मुनिः साधूनां वैयावृत्यकरगे निश्चलोऽस्ति, तादृशः कोऽप्यन्यो नास्ति, देवैरपि निजाभिग्रहात् स न चलयितुं शक्यः एवंविधं सुरेंद्रवचनं निशम्य कश्चिदश्रद्दधानः सुरस्तत्र पुरोपांते समेत्यैकेन निजरूपेण ग्लानसाधुरभूत, एवं तमतिसाररोगाभिभूतं साधुं वने मुक्त्वा स द्वितीयं साधुरूपं विधाय नगरमध्ये उपाश्रयस्थस्य तस्य नंदिषेणमुनेः पावें ययौ. तावत् स नंदिषेणो मुनिर्विहृत्योपाश्रये समायत ईर्यापथिकी प्रतिक्रम्य, भक्तपानप्रत्याख्यानं पारयित्वा मोक्तुमुप- 3 विशन्नभृत्. तदा स प्राधूर्णकः साधुः प्राह, भो नंदिषेणमुने! मया पूर्व श्रुतं, यत्त्वयाभिग्रहो गृहीतो- 15 ऽस्ति यथा ग्लानादिप्ताधूनां वैयावृत्त्यं कृत्वैव मया भोक्तव्यं, परमद्य त्वं ग्लानसाधुवैयावृत्त्यमकृत्वैव

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20