Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ नंदिषेण चरित्र - निजस्कंधे समारोप्योपाश्रयंप्रति चचाल. अथ स ग्लानसाधुः पदे पदे कर्कशशब्दानि जल्पन् तस्य / 8 नंदिषेणर्षेः शरीरं दुर्गधया विष्ट्या लिंपति. तथापि स नंदिषेणो महामुनिर्मनागपि दुगंछां न चकार, | न च तस्योपरि किंचिन्मालमपि क्रोधं विहितवान्. त्वरितं चलंतं तं नंदिषेण स स्कंधस्थितो मुनिर्जल्पति, IC:6 // अरे दुष्ट! एवं चलनेन मम प्राणा एवं गमिष्यति, अतः शनैश्चल ? त्वमभिग्रहोभूय मां कथमेवं पीडयसि ? तत श्रुत्वा यावत्स नंदिषेणो मंदं मंदं चलति, तदा स जल्पति, अरे! एवं मंदं मंदं चलनतो मार्गे एव मम मरणं भविष्यति, आराधनां विना च मे दुर्गतिपातो भविष्यति. एवंविधान तस्याकोशान सहमानो नंदिषेणमनिस्तथाभूतं तं साधं कथंचिदपाश्रये समानीय चिंतयामास, 4 अरेरे! अयं महात्मा साधुर्मया कथं नीरोगः कर्तव्यः? एवं चिंतयन् स निजात्मानं निंदतिस्म. अ| थैवं साधुर्वेयावृत्यकरणे तं मेरुमिव निश्चलं मत्वा स देवः प्रत्यक्षीभूय विष्टादि तत्सर्व संहत्य तन्मस्तकोपरि पुष्पवृष्टिं चकार. कथयामास च भो नंदिषेणमुने ! त्वं नूनं धन्यः कृतपुण्यश्चासि, योदृशो देवसभामध्ये त्वं शक्रेण वर्णितस्ततोऽप्यधिकोऽसि एवं तं मुनि स्तुत्वा, नत्वा, निजापराधं | x-% %940

Page Navigation
1 ... 16 17 18 19 20