Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ नंदिषेण चरित्रं // 15 // 5ACHA- xS4 कथं भोक्तुमुपविशसि? तत् श्रुत्वा स नंदिषेणो मुनिरुत्थाय प्राह. भो साधों! स ग्लानः साधुः क्वास्ति ? प्राधूर्णकसाधुरवदत, पुराबहिः स्थितोऽस्ति, स चातिसाररोगेण पोड्यते, किंच तस्य तृडपि बाधते, अतस्त्वं शुरूं बहु जलं गृहीत्वा तत्रागच्छ ? ततो निजाहारपात्राण्याच्छाद्य स नंदिषणर्षिः प्रासकं पानीयं विहते जलपात्रं गृहीत्वा श्राद्धगृहेष गतः, अथ यत्र यत्र श्राद्धगृहे स पानीयार्थ याति, तत्र तत्र स देवो निजशक्त्या तज्जलभशुद्धं करोति. तथाप्यनिर्विणोऽसौ बहषु गृहेषु भ्रमन्नकस्मात् 2 स्वलब्धिप्रभावेण तत्सुरशक्तिमपि विजित्य शुरूं जलं प्राप. ततस्तेन प्राधुर्णकसाधूना समं स नंदि षेणर्षिवहिरुद्याने तस्य साधोः समीपे ययो. अथ तं साधु तथातिसाररोगपीडितं दृष्ट्वाऽस्य वैयावृत्ये. नाहं कृतकृत्यो भविष्यामीति मत्वा तेन प्रासुकोदकेन स्वयं तस्यापानद्वारं क्षालयितुं प्रवृत्तः. एवं यथा यथा स नंदिषेणर्षिस्तं प्रक्षालयति, तथा तथा स साधुरतीवदुर्गधोपेतमतिसारं मुंचति. नंदिघेणो विचारयति, अरे! अयं भाग्यवानपि साधुः पूर्वकर्मप्राबल्येनेगतिसाररोगभागस्ति ! नूनं राज्ञावा, रंकेण वा, साधुना वा, शक्रेण वा, कृतं कर्मावश्यं भोक्तव्यमेव. ततः स नंदिषेणस्तं साधं xR5ER-CARRY

Page Navigation
1 ... 15 16 17 18 19 20