Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 15
________________ मृल चरित्रं 13 // 1 तोपरी समारुह्य झंपापातं चिकीर्षुः सः कायोत्सर्गस्थमुनिनेकेन निवारितः. तदा स नंदिषेणस्तं नादषण व मुनिं प्रणम्य निजकर्मस्वरूपं जगौ, यतः-रोगिणां सुहृदो वैद्याः / प्रभूणां चाटुकारिणः // सुनवो है दुःखदग्धानां। गणिकाऽक्षीणसंपदः // 1 // ततः स मनिनिजज्ञानबलेन तदीयहृदयभावमुद्भाव्य / / 13 / / तस्याश्वासनकृते जगो, भो भद्र ! एवमात्मघातकरणेन न कोऽपि स्वपूर्वकृतकर्मभ्यो मुक्तो भवति, / प्रत्युत आर्तध्यानेन मृत्वा दुर्गतिं याति, यतः-कृतकर्मक्षयो नास्ति / कल्पकोटिशतैरपि // अवश्य-11 2 मेव भोक्तव्यं / कृतं कर्म शुभाशुभं // 1 // तत् श्रुत्वा कृतांजलिः स नंदिषेणो मुनि जगो, हे 181 भगवन् ! तर्हि यथाहं सुखलेशं प्राप्नुयां, तथा कमप्युपायं मह्यं कृपां विधाय यूयं दर्शयध्वं ? अथ | तं योग्यं विज्ञाय मुनि गौ, हे भद्र ! श्रीवीतरागोदितधर्मकार्यकरणेन निजदुष्टकर्माणि भेदयित्वा जनोऽत्र परत्र च सुखपात्रं भवति. तस्मात्त्वं यावज्जीवं दीक्षाग्रहणेन शुलं धर्म कुरु? येन भवांतरे दत्वं सुखभाग् भविष्यसि. इत्यादिमुनिप्रोक्तधर्मोपदेशात्प्रतिबोधं प्राप्तः स नंदिषेणो वराग्यवासित हृदयो है - तस्य मुनेः पावें दीक्षां जग्राह. अथ स नंदिषेणो महामुनिर्विनयपूर्वकं धर्मशास्त्राणि पठन् क्रमेणा

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20