Book Title: Nandishenmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 5
________________ नंदिषेण / मया त्रातव्यः. इति ध्यात्वा सा दक्षा करिणी निजापत्यरक्षणार्थ मायया वातरोगग्रस्तीभूय खंजीभूत- मूल चरित्रं चरणेव मंदमंदं संचरंती यूथात्पश्चात् पतति. अहो! पशूनामपि निना प्रत्येषु महान् मोहो भवति. // 3 // IP यतः-आदाय मांसमखिलं स्तनवर्जमंगान्मां मुंच वागरिक यामि कुरु प्रलादं // अद्यापि शस्यकवल. ग्रहणाऽनभिज्ञा / ममार्गवीक्षणपराः शिशवो मदीयाः // 1 // अथ स दुष्टो यूथाधिपतिर्दध्यो, अस्याः / / करिण्या अन्यः करी भोक्ता मा भक्तु, इति ध्यात्वा सोऽपि तस्याः पश्चान्मंदं मंदं संचरंस्तामेकाकिनी न मुंचति. सा दक्षा करिणी तु प्रतिदिनमधिकाधिकं मंद मंदं संचरति. तदा सकरी चाप्युदिनोऽन्य-18 18 वेगवतीकरिणीनां रक्षणार्थ तां करिणी विमुच्य ताभिरन्यकरिणीभिरेव सममग्रेऽग्रे संचरति. सा क-1 है। रिण्यपि तस्य विश्वासोत्पादनार्थ दिनद्वित्रयांतरे निजपत्युस्तस्य युथनाथस्य मिलति. तदा प्राप्तविश्वासः / बस थपतिरिति दध्यौ, नूनमियं वगकी करिणी वातरोगाभिभूतास्ति, तथापि सा प्रेमपाशबद्धा मदीयो पांतं न मुंचति. एवं जातविभंभे यूथनाथे दूरस्थे कदाचित् स्वप्रसवसमयं विज्ञाय सा करिणी भो. लिधृततृणपूला निकटस्थे तापसाश्रमे ययौ. अथ विनयनम्रीभृतां तां शांतस्वभावां करिणीं शरणार्थि

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20