Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
१४
भूमिका. केनचित्प्रसङ्गेन ( श्रीरङ्गपट्टणं विजयनगरमहाराजप्रशासनपदात्प्रच्युतं महीशूरनगरमहाराजप्रशासनपदमगमत् तदाऽऽरभ्य ) महीशूरराज्ये सर्वाधिकारिपदे सेनापतिपदे ( दलवाइपदे ) च कललेपार्थिववंश्या एव ग्राह्याः इति महीशरपार्थिवानां कललेपार्थिवैः सह समयबन्धः सममत् । तदनुसारेण कललेवंशसमुद्भवा एव पार्थिवाः महीशरदेशाधिपतीनां पार्थिवानां सर्वाधिकारिणः सेनापतयश्चासन् । तेनैवान्वयनियमानुसारेणायं नञ्जराजः इम्मडि कृष्णराजस्य समये सर्वाधिकारिपदे स्थितो निरङ्कुशं राज्यं प्रवर्तयामास ।
अस्य पितामहो दोडुराजः श्रीमति चिक्कदेवराने महीशूरदेशं प्रशासति तेनायं सेनाधिपत्ये ( दलवाइपदे ) नियुक्तस्तस्य नरेन्द्रस्य दक्षिणभुनस्थानीय आसीत् । विज्ञायते चैतत् दोडुराजस्यास्य पुत्रेण वीरराजेन विरचिते वैद्यसंहितासारार्णवे कर्णाटकभाषाप्रबन्धे 'दोड्डेन्द्रनु'इत्यस्मिन् वचने । अयं च वचनार्थः-दोड्डेन्द्रश्चिक्कदेवराजस्य सन्निधौ सेनापतिर्भूत्वा जेजेघाटिप्रभृतीन्माहाराष्ट्रान्महाशूरान्निहत्य तदीयान् गजादीन् समादाय जसवन्तरायस्य नासिकां छित्वा कर्णाटकदेशं विजयलक्ष्म्या सह संयोज्य कर्णाटकचक्रवर्तिनश्चिक्कदेवराजस्य दक्षिणभुनदण्डोऽयमिति कीर्तिमापेति । अयं च नञ्जरानः स्वकृतौ हालास्यमहात्म्ये कर्णाटकभाषामये पितामहमेनमेवमेव वर्णयति । तस्य चिक्कदेवराजस्य राज्यभारसमयः ( 1872-1704 A. D ) त्रयस्त्रिंशद्वर्षपर्यन्तं ।
अस्यैवान्वये सजातः इग्मडिकृष्णरनाख्यः पार्थिवः अष्टादशशतके त्रयस्त्रिंशद्वर्षपर्यन्तं ( 1734-1766 A. D ) महीशूरदेशसाम्राज्यपदमन्वभूत् । तस्यास्य समये नाराजः सर्वाधिकारिपदे भ्राता चास्य सेनापतिपदे ( दलवाईपदे ) आस्ताम् । अयं नञ्जराजः इम्मडिकृष्णराजपार्थिवस्य समये निधिगुणर्षिचन्द्रसमिते क्रिस्ताब्दे-1739 स्वपितृव्येन नञ्जराजेनाधिष्ठितपूर्व सर्वाधिकारिपदमविन्दत । विंशतिसंवत्सरपर्यन्तमयं ( 1739-1759 A. D ) समधिकृतसर्वाधिकारिपदो निरङ्कुशप्रशासनो महाराज इव महाराज एव वा सर्वैः संभाव्यमान आसीत् ।
अयं नञ्जराजः कतिपयसैन्यैर्वृतः कोयंबुतूरप्रान्तस्थं दारापुरं प्रतिरुरोध, तदा तन्नगराधिपेन सहास्य युद्धः समभूत् । युद्धे तं विनित्य नञ्जराजो दारापुरं स्वायत्तीचकार । एतत्समयश्वायम्1746 A. D. विनित्य प्रत्यावृत्तः सोऽयं नञ्जराजः स्वस्य पुत्रीं ज्येष्ठपत्न्यां संजातां राज्ञे (इम्मडि कृष्णराजभूपतये ) विनयश्रिया सह वितीर्योद्वाहयतिस्म ।। ___अथ कदाचित् कतिपयसैन्यैर्वृतो निर्गत्य देवनहल्ली प्रतिरुरोध, तदा सजाते युद्धे देवनहलीनगराधिपं विनित्य देवनहल्ली स्ववशीचकार । एवमस्य नञ्जराजस्य सर्वाधिकारिणो मुनबलेन इम्मडिकृष्णराजस्य कर्नाटकराज्यलक्ष्मीः समवर्द्धत ।
देवनहल्लया वशीकरणसमयेऽस्मिन् प्रज्ञातशौर्यातिशयो हैदरनामा यवनवीरः पञ्चाशद्भिरश्वैः पदातीनां शतद्वयेन च सम्पन्नस्यैकस्य सेनांशस्याधिपत्ये न्ययुज्यत । सह सेनया देवनहल्ल्यामेव समवस्थाप्यत च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 330