Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute
View full book text
________________
भूमिका. त्यजन्ति, तान्प्रतीदमावेद्यते । न सर्वमेव काव्यं कालिदासादीनामिव मधुरमधुरम् , न वाऽलङ्कारशास्त्रं सर्वमेव भामहादीनामिव सकलविबुधश्लाघनीयम् । अथापि तरतभभावेन सुमनसां स्वादाय कल्पत एव । एवमेवार्वाचीनेष्वपि । तदात्वे नूतनं सर्वमायत्यां च पुरातनम् । तदिदमलङ्कारशास्त्रमन्तःप्रविश्य परिशील्यमानं विदुषामनादरणपदं नैव स्यात् ।
अस्य च निबन्धस्य परमं हार्द नञ्जराजगुणप्रपञ्चन एवेति तूक्तं प्रागेव । तच्छेषतया तु नायकनिरूपणप्रभृत्यलङ्कारनिरूपणान्ते शास्त्राभिधेये । अलङ्कारशास्त्रप्रणयने प्रवृत्ता बहवः प्राचीनास्तत्तल्लक्षणानि स्ववचनेन पूर्वपूर्ववचनेन वा निरूप्य लक्ष्यनिरूपणाय कालिदासादीनां महाकवीनां निबन्धेभ्यः समुद्धृत्योदाहरन्त्यन्यान्यनायकपरान् श्लोकान् स्वीयानेववा तथाविधान् । त एते शास्त्रप्रवर्तनैकपराः स्वस्येव परेषां बहूनां महाकवीनां विविधवागमृतमास्वादयन्ति स्वनिबन्धमुखेनैव । अश्रुतपूर्वाणां महाकवीनां महाकाव्यानां चाभिज्ञानमापादयन्ति च । अपरे च लक्ष्य मुदाहरन्तः स्वकृतेः पुरुषोत्तमविषयत्वापादनेन पारलौकिकं श्रेयःपरमिच्छन्तःपुरुषोत्तमविषयकानतिरमणीयान् श्लोकनारचय्य वाचमात्मनः सफलयन्ति, तथा स्वनिबन्धाभ्ययनावलोकनप्रवृत्तानन्यांश्च । विद्यानाथप्रभृतयः केचित्तु-अलङ्कारशास्त्रप्रणयनव्याजेन स्वाश्रयं कमपि नृपतिं समाराधयन्ति तद्गुणगानेन । लघीयो नामैषां शास्त्रप्रणयनप्रवृत्तिमूलम् । अथापि शास्त्रप्रकर्षस्तु नापैति । सह्यभिधेयप्रकर्षाधीनः । अयमपि नरसिंहकविस्तयैव शैल्या शास्त्रमिदं व्यरचयत् । एतत्कृतं शास्त्रमिदं नञ्जराजयशोभूषणं विद्यानाथकृतिं प्रतापरुद्रयशोभूषणं प्रायश्छाययेव क्वचित्कतिचित्पदतो वाक्यतश्चानुकरोति । यथा-' अन्वितेषुxxमूलत्वेन ' इत्यन्तं वाक्यमेकम् (ना. १६)(प्रताप. ५२) एवं रसान्तरेष्वाप्युदाहरणं द्रष्टव्यम् +++ष्ट्रीत्वत्प्रौढत्वम् ' (नञ्ज. १७-१८ ) (प्रताप. ६२-६३) ' अथ महाकाव्यादयः+++अथ क्षुद्रप्रबन्धा निरूप्यन्ते' (नञ्ज. ३५-३६) (प्रताप. ९६-९७) भावस्य स्थायित्वं नाम +++ तथाचोक्तं दशरूपके भावस्य शान्तिरुदयः सन्धिः शबलतातथेति ' ( नञ्ज. ३७-३८ ) (प्रताप. २२०+++२२८ ) यथाकरचरणा+++ सम्मतः ( नञ्ज. १५४. प्रताप ३३७ ) अर्थालङ्काराणां चातुर्विध्यम्xxxxकथञ्चित् सादृश्यमस्ति अथाप्यस्याविवक्षितत्वात् न सादृश्यमूलेषु गणना ( नञ्ज. १५४-१५६ ) (प्रताप. ३३७३४० ) एवं तत्र तत्र दृश्यते । ये विषयाः प्रतापरुद्रयशोभूषणे निरूपितास्ते तेनैव पौर्वापर्यक्रमेणा त्रापि निरूप्यन्ते, ध्वनिनिरूपणानन्तरं समुपक्रान्तं नाटकप्रकरणमिह गुणदोषनिरूपणानन्तरमुपक्रम्यत इति क्वचित् क्रमवैलक्षण्यम् । न च प्रधानविषयैक्यमात्रेणास्य प्रतापरुद्रीयेण गतार्थता । मिद्यते हि तत्र तत्र तत्तदुपपादनशैली विषयविचारशैली च । काणादादिततत्तच्छास्त्रेषु बहवो हि निबन्धा मिन्नभिन्न पुरुषकृताः सन्ति, तत्र विचार्यमाणाः प्रधानविषयास्तु त एव तत्तद्दर्शनासाधारणाः प्रमेयप्रमाणांशाः। अथाप्यध्येतृणां मन्दमध्यमादिभेदेन बुद्धैचित्र्यात् स्वमतोपपादकयुक्तिवैचित्र्यात् सर्व एव यथाधिकारं यथारुच्युपयुज्यन्त एव । एवमेवास्मिन्नलङ्कारशास्त्रेऽपि । विचार्यते चानेन प्रतापरुद्रीयप्रक्रियामनुस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 330