Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 3
________________ भीमरूतुजसशिविरचित श्रीनामाकराजाचरितम् / भावि प्रकाशन जैनकथार्णवविषयानुक्रमः विषयानुक्रमः श्लोकसंख्या पत्रकम् 1) देवाधिदेवतीर्थंकर श्रीशान्तिनाथजिनचरित्रम् 17) न्यायोपरि श्री यशोवर्मनृपकथानकम् 2) देवाधिदेवतीर्थंकर श्रीकुन्युनाथचरित्रम् 18) धर्मोपरि श्री धर्मराजकथानकम् 3) देवाधिदेवतीर्थंकर श्रीपार्श्वनाथजिनचरित्रम् 19) कठोरवचनोपरि जननीपुत्रकथानकम् 4) श्री भरतचक्रिचरित्रम् 20) सत्योपरि जगत्सिंहकथानकम् 5) श्री मघवाचक्रिचरित्रम् 21) सन्तोषोपरि श्री विद्यापतिनृपकथानकम् 6) श्री जयचकिचरित्रम् 22) सामायिकब्रतोपरि केसरीचोरकथानकम् 7) श्री हरिषेणचक्रिकथानकम् 23) प्रतिक्रमणोपरि सज्जनदंडनायककथानकम् 8) श्री उदयनराजर्षिकथानकम् 24) धान्यसंग्रहोपरि तिलकश्रेष्ठीकथानकम् 9) श्री हालिककथानकम् 25) सुवर्णसंग्रहकारनन्दराजकथानकम् 10) श्री नन्दमणिकारकथानकम् . 26) सन्तोषोपरि अभयकुमारकथानकम् 11) श्री कुमारपालपूजाकथानकम् 27) सामायिकव्रतोपरि चंद्रवतंसनृपकथानकम् 12) कुलिकुंडतीर्थ-उत्पत्तिकथानकम् 28) जिनवचनभावनायां दृढप्रहारीकथानकम् 13) क्रोधोपरि सुरविप्र कथानकम् 29) सत्यव्रतत्राणोपरि कालिकाचार्यकथानकम् 14) मानोपरि उज्झितकुमारकथानकम् 30) सुविनेयानां मोक्षदायित्वे चंडरुद्राचार्यकथानकम् 15) मायोपरि पापबुद्धिकथानकम् 31) क्षुधापरिपहे हस्तिमित्रकथानकम् 16) लोभोपरि श्री सागरश्रेष्ठीकथानकम् 32) तृणपरिषहे धर्मशर्ममुनिकथानकम् 33) शीतपरिषहे साधुचतुष्ककथानकम् *** ** ****** * * P.P.AC.GunratnasuriM.S.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 320