Book Title: Mulpayadisatta
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
स्वोपनहीरसौभाग्यभाष्यसंवलिता मूलपडिसत्ता सेसासु एगसंते, णियमाऽण्णेसिं भवे असंतस्स । अट्ठण्होघव्य भवे, अवेअअकसायसम्मखइएसु ॥४१॥ (गीतिः) तिमणुयदुपणिदियतस-तिमणवयणकायउरलजोगेसु । संजम अहखायेसु, सुक्कामवियेसु आहारे ॥४२॥ मोह असते तिण्हं, सिआ अमत्ता हवेज्ज घाईणं । सेमिगघाइअसंते, सेसतिघाईण णियमाऽस्थि ॥४३॥ णियमिगघाइअसंतेघाइतिगम्सुरलमीसकम्मेसु । एमेव केवलदुगे, अघाइचउगस्मऽणाहारे ॥४४॥ णियमिगघाइअसंते-Sण तिघाईणं सिआ अघाईणं । एगअघाइअसंते, णियमाऽण्णेसिं ण सेसासु ॥४॥ अढण्ह संतकम्मा, अमंतकम्मा हवेज्ज नियमाओ। अट्ठण्ह संतकम्मा, अपज्जणरविउवमीसेसु ॥४६॥ आहारदुगे छए, परिहारे सुहमउवसमेसु तहा । सासायणमीसेसु, भजणीआ खलु मुणेयव्वा ॥४७॥ गयवेए अकसाये, अहखायेऽस्थि णियमा अघाईणं । (गीतिः) अधुवाऽण्णेसिं केवल-दुगे चउण्ह णियमाऽण्णहऽढण्हं ।।४८॥ णियमा असंतकम्मा, अवेअअकसायसम्मखइएसु । तहऽणाहारेऽट्ठण्हं, केवलजुगले अघाईणं ॥४९॥ तिमणुयदुपणिदियतस-तिमणवयणकायउरलजोगेसु । संजमअहखायेसु, सुक्कामवियेसु आहारे ॥५०॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132