________________
अथ द्वितीयं परिशिष्टम्
भाष्यगाथाद्यांशाः
अकारादिक्रमेण मूलप्रकृतिसत्तासत्कहीरसौभाग्यभाष्यगाथाद्यांशाः अनु. गाथाद्यांशाः गाथाङ्काः । अनु. गाथाद्यांशाः गाथाङ्काः
अ १ अंगुल असंग्वभागो, ६४ १६ उववज्जंता-Sण्णह विय,२३७ २ अंगुल सूइदुइअवग० १५३ २० उवसंतखीणमोहा, ५२ ३ अणियट्टिवायरंता, ५१ ४ अशाओगप्पण्णवणा० १५२ २१ ऊणजगमिगत श्वणः२५१ ५ अण्णाणदुगम्स तहा. ८८ २२ ऊणा घणावली उण, १७४ ६ अण्ण तिकमायाणं, १४ ७ अस्थि पढमगुणठाणं, २५१ २३ एए गुरुओsगतम२१० ८ अस्थि ममुग्घाएणं, २६३ २४ एए गुरुओऽस्थि पढम.१४६ ९ अद्धत इअपरिअट्टा, ६८ २५ एए जाणेयठवा, १८१ १० अममत्त पणिदितिरिय.१६४ २६ एगिदियव्व पुढवी० ३० ११ अह पंचसंगहाइस. १५४ २७ एगिदियो तहा से, २६ १२ अहवुवसंता-ऽध्या तो, १०३ २८ एगो जहण्णओ खलु, १८९ १३ ग्रह वेगिदियभूदग० १८७ २६ एगो पुणो हवेज्जा, ५८२ १४ अहवेगिदियभूदग० २१६ ३० एत्तो एगेगहिया, ६३ १५ अह सस्वमग्गणाणं, २५७
मो
३१ ओघव तिणाणावहि०२४४ १६ आइमपवेसगदुइअ० १६८ ३२ ओघध दुइमआइग०१८५ १७ आहारदुगे सुहमे, १६५ ३३ मोहस्स तिविहमवि तह २४९
३४ ओहस्सऽस्थि सठाणुव.२५५ १८ इइ मूलमग्गणा सिं, २६ । ३५ भोहिदुगवेअगेसु, १२४
आ