Book Title: Mulpayadisatta
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 124
________________ अथ द्वितीयं परिशिष्टम् भाष्यगाथाद्यांशाः अकारादिक्रमेण मूलप्रकृतिसत्तासत्कहीरसौभाग्यभाष्यगाथाद्यांशाः अनु. गाथाद्यांशाः गाथाङ्काः । अनु. गाथाद्यांशाः गाथाङ्काः अ १ अंगुल असंग्वभागो, ६४ १६ उववज्जंता-Sण्णह विय,२३७ २ अंगुल सूइदुइअवग० १५३ २० उवसंतखीणमोहा, ५२ ३ अणियट्टिवायरंता, ५१ ४ अशाओगप्पण्णवणा० १५२ २१ ऊणजगमिगत श्वणः२५१ ५ अण्णाणदुगम्स तहा. ८८ २२ ऊणा घणावली उण, १७४ ६ अण्ण तिकमायाणं, १४ ७ अस्थि पढमगुणठाणं, २५१ २३ एए गुरुओsगतम२१० ८ अस्थि ममुग्घाएणं, २६३ २४ एए गुरुओऽस्थि पढम.१४६ ९ अद्धत इअपरिअट्टा, ६८ २५ एए जाणेयठवा, १८१ १० अममत्त पणिदितिरिय.१६४ २६ एगिदियव्व पुढवी० ३० ११ अह पंचसंगहाइस. १५४ २७ एगिदियो तहा से, २६ १२ अहवुवसंता-ऽध्या तो, १०३ २८ एगो जहण्णओ खलु, १८९ १३ ग्रह वेगिदियभूदग० १८७ २६ एगो पुणो हवेज्जा, ५८२ १४ अहवेगिदियभूदग० २१६ ३० एत्तो एगेगहिया, ६३ १५ अह सस्वमग्गणाणं, २५७ मो ३१ ओघव तिणाणावहि०२४४ १६ आइमपवेसगदुइअ० १६८ ३२ ओघध दुइमआइग०१८५ १७ आहारदुगे सुहमे, १६५ ३३ मोहस्स तिविहमवि तह २४९ ३४ ओहस्सऽस्थि सठाणुव.२५५ १८ इइ मूलमग्गणा सिं, २६ । ३५ भोहिदुगवेअगेसु, १२४ आ

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132