________________
स्वोपनहीरसौभाग्यभाष्यसंवलिता मूलपडिसत्ता सेसासु एगसंते, णियमाऽण्णेसिं भवे असंतस्स । अट्ठण्होघव्य भवे, अवेअअकसायसम्मखइएसु ॥४१॥ (गीतिः) तिमणुयदुपणिदियतस-तिमणवयणकायउरलजोगेसु । संजम अहखायेसु, सुक्कामवियेसु आहारे ॥४२॥ मोह असते तिण्हं, सिआ अमत्ता हवेज्ज घाईणं । सेमिगघाइअसंते, सेसतिघाईण णियमाऽस्थि ॥४३॥ णियमिगघाइअसंतेघाइतिगम्सुरलमीसकम्मेसु । एमेव केवलदुगे, अघाइचउगस्मऽणाहारे ॥४४॥ णियमिगघाइअसंते-Sण तिघाईणं सिआ अघाईणं । एगअघाइअसंते, णियमाऽण्णेसिं ण सेसासु ॥४॥ अढण्ह संतकम्मा, अमंतकम्मा हवेज्ज नियमाओ। अट्ठण्ह संतकम्मा, अपज्जणरविउवमीसेसु ॥४६॥ आहारदुगे छए, परिहारे सुहमउवसमेसु तहा । सासायणमीसेसु, भजणीआ खलु मुणेयव्वा ॥४७॥ गयवेए अकसाये, अहखायेऽस्थि णियमा अघाईणं । (गीतिः) अधुवाऽण्णेसिं केवल-दुगे चउण्ह णियमाऽण्णहऽढण्हं ।।४८॥ णियमा असंतकम्मा, अवेअअकसायसम्मखइएसु । तहऽणाहारेऽट्ठण्हं, केवलजुगले अघाईणं ॥४९॥ तिमणुयदुपणिदियतस-तिमणवयणकायउरलजोगेसु । संजमअहखायेसु, सुक्कामवियेसु आहारे ॥५०॥