________________
मुनिश्रीवीरशेखरविजयरचितं सत्ताविहाणं तत्थ घाईण कम्मणे खलु, समया तिण्णि दुविहो मुहुत्तंतो। णाणचउगर्दसणतिग-सण्णीसु हवेज्ज मोहस्स ॥३१॥ केवलदुगे चउण्हं, अवेअअकसायसम्मखइएसु । अट्ठण्हाघच अणा-हारे कम्मच वि चउण्हं ॥३२।। अट्टण्ह वि कम्माणं, संतअसंताण अंतरं णस्थि । एमेव मुणेयव्वं, सपा उग्गाण सव्वासु ॥३३॥ छह णियमाऽज्जसंते, सत्ताऽस्थि सिआ चउत्थकम्मस्स । दुइअचरमाण एवं, णियमाऽण्णसिं तुरिअसंते ॥३४।। णियमिगअघाइसंते, तिअघाईणं मिआऽण्णच उगस्स । गीतिः) घाइतिगस्स असत्ता-उज्जअसंतम्मिणियमा सिआऽण्णेसि ॥३५॥ दुइअचरमाण एवं, तुरिअअसंते सिआऽण्णमत्तण्हं । एगअघाइअसंते, णियमा सेसाण सत्तण्हं ॥३६॥ संतस्स सण्णियासो, अदृण्होधव्य अस्थि तिणरेसु। दुपणिंदितसेसु तह, तिमणवयणकायजोगेसु ॥३७।। ओरालिये अवेए, अकसाये संजमे अहक्खाये । सुक्काए भविये तह, सम्मे खइअम्मि आहारे ॥३८॥ दुमणवयणचउणाणति-दंसणसण्णीसु मोहसत्ताए । अण्णेसिं णियमाऽणिग-संते छण्ह तुरिअस्स सिआ।॥३९॥ णियमेगघाइसंते, सत्तण्हऽण्णाण उरलमीसम्मि । कम्माणाहारेसु, अघाइचउगस्स ओघव्व ॥४०॥