Book Title: Mulpayadisatta
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ १२J मुनिश्रीवीरशेखरविजयरचितं सत्ताविहाणं तत्थ अहण्ह सव्वलोए-त्थि संतकम्मेयरा-ऽस्थि घाईणं । केवलिखेते लोगा- संखियभागे अघाईणं ॥७॥ सयलजगे तिरिसव्वे-गिदिणिगोअवणसेससुहमेसु । पुहवाईसु चउसु सिं, बायर-बायरअपज्जेसु ॥७२।। पत्तेअवणम्मि तहा, तदपज्जत्तम्मि कायजोगे य । उरलदुगकम्मणणपुम-कसायचउगदुअणाणेसु ॥७३॥ अजए अचक्खुति असुह-लेसाभवियियरमिच्छ अमणेसु। तह आहारियरेसु, अट्टण्हं संतकम्माऽत्थि ॥७४।। लोगासंखियभागे, तिमणयदुपणिदितसअवेएसु । (गीतिः) अकसायसंजमेसु, अहखाये सुक्कसम्मखइएसु ।।७५॥ घाईण अघाईणं, केवलिखेत्तम्मि केवलदुगे वि । अट्ठण्ह ऊणलोए, बायरपज्जत्तवाउम्मि ॥७६॥ लोगासंखियमागे, अण्णह घाईण जगअसंखसे । णेया असंतकम्मा, तिमणवयउरलदुगेसु आहारे।।७७॥ (गीतिः) दुमणवयणचउणाणति-दसणसण्णीसु मोहणीयस्स । लोगासंखियभागे, असंतकम्मा मुणेयव्वा ॥७॥ लोगासंखंसेसु, समत्तलोए व कम्मणे णेया । घाईणोघव्व भवे, सप्पाउग्गाण सेसासु ॥७९॥ ओहस्सऽस्थि सठाणुव-वाअसमुग्घायखेत्तओ फुसणा । तिविहा वि सबलोगो, गमणागमणेण अड भागा ॥२५५॥

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132