________________
१२J मुनिश्रीवीरशेखरविजयरचितं सत्ताविहाणं तत्थ अहण्ह सव्वलोए-त्थि संतकम्मेयरा-ऽस्थि घाईणं । केवलिखेते लोगा- संखियभागे अघाईणं ॥७॥ सयलजगे तिरिसव्वे-गिदिणिगोअवणसेससुहमेसु । पुहवाईसु चउसु सिं, बायर-बायरअपज्जेसु ॥७२।। पत्तेअवणम्मि तहा, तदपज्जत्तम्मि कायजोगे य । उरलदुगकम्मणणपुम-कसायचउगदुअणाणेसु ॥७३॥ अजए अचक्खुति असुह-लेसाभवियियरमिच्छ अमणेसु। तह आहारियरेसु, अट्टण्हं संतकम्माऽत्थि ॥७४।। लोगासंखियभागे, तिमणयदुपणिदितसअवेएसु । (गीतिः) अकसायसंजमेसु, अहखाये सुक्कसम्मखइएसु ।।७५॥ घाईण अघाईणं, केवलिखेत्तम्मि केवलदुगे वि । अट्ठण्ह ऊणलोए, बायरपज्जत्तवाउम्मि ॥७६॥ लोगासंखियमागे, अण्णह घाईण जगअसंखसे । णेया असंतकम्मा, तिमणवयउरलदुगेसु आहारे।।७७॥ (गीतिः) दुमणवयणचउणाणति-दसणसण्णीसु मोहणीयस्स । लोगासंखियभागे, असंतकम्मा मुणेयव्वा ॥७॥ लोगासंखंसेसु, समत्तलोए व कम्मणे णेया । घाईणोघव्व भवे, सप्पाउग्गाण सेसासु ॥७९॥ ओहस्सऽस्थि सठाणुव-वाअसमुग्घायखेत्तओ फुसणा । तिविहा वि सबलोगो, गमणागमणेण अड भागा ॥२५५॥