Book Title: Mokshshastram
Author(s): Umaswami, Umaswati, 
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 10
________________ तत्त्वार्थसूत्रम् । षड्विंशतिपञ्चयोजनशतविस्तारः षट्चैकोनविंशतिभागा योजनस्य ॥ २४ ॥ तद्विगुणदिगुणविस्तारा वर्षधरवर्षा विदेहान्ताः॥२५॥ उत्तरा दक्षिणतुल्याः ॥ २६ ॥ भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २७ ॥ ताभ्यामपरा भूमयोऽवस्थिताः॥ २८ ॥ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥ २९ ॥ तथोत्तराः ॥ ३० ॥ विदेहेषु सङ्ख्येयकालाः ॥ ३१ ॥ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः॥ ३२ ॥ दि‘तकीखण्डे ॥३३॥ पुष्कराः च ॥॥३४॥ प्रामानुषोत्तरान्मनुष्याः ॥ ३५॥ आर्या म्लेच्छाश्च ॥ ३६ ॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३७ ॥ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । झात तत्त्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः ॥३॥ देवाश्चतुर्णिकायाः॥ १ ॥आदितनिषु पीतान्तलेश्याः॥२॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पो ॥ ३८॥ तियेग्योनिजानां च ॥ ३९॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26