Book Title: Mokshshastram
Author(s): Umaswami, Umaswati, 
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 16
________________ तत्वार्थसूत्रम् । वस्य ॥ २० ॥ सम्यक्त्वं च ॥ २१ ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ तद्विपरीतं शुभस्य || २३ || दर्शनविशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ श १३ तितस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचन भक्तिरावश्यकापरिहाणिर्मा - र्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥ तद्विपर्य्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥ २६ ॥ विघ्नकरणमन्तरायस्य ॥। २७ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः ।। ६ ।। हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् ॥ १॥ देशसर्वतोऽणुमहती ॥ २ ॥ तस्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ वाङ्मनोगुप्तीर्यदाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥ क्रोध लोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च ॥ ५॥ शून्यागारविमोचितावासपरोपरोधाकरण भैक्ष्य शु

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26