Book Title: Mokshshastram
Author(s): Umaswami, Umaswati, 
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 14
________________ तच्चार्यसूत्रम्। वापरत्वे च कालस्य ॥ २२ ॥ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः॥२३॥शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥ अणवः स्कन्धाश्च ॥ २५ ॥ भेदसङ्घातेभ्य उत्पद्यन्ते ॥ २६ ॥ भेदादणुः ॥२७॥ भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ सद्रव्यलक्षणम् ॥ २९ ॥ उत्पादव्ययधौव्ययुक्तं सत् ॥३०॥ तद्धावाव्ययं नित्यम् ॥३॥ अर्पितानर्पितसिद्धेः ॥ ३२॥ स्निग्धरूक्षत्वादन्धः ॥ ३३ ॥ न जघन्यगुणानाम् ॥ ३४ ॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ यधिकादिगुणानां तु ॥३६॥ बन्धेऽधिको परिणामिकौ ॥ ३७॥ गुणपर्ययवद्व्यम् ॥३०॥ कालश्च ॥ ३९ ॥ सोऽनन्तसमयः॥४०॥ द्रव्याश्रया निर्गुणा गुणाः॥४१॥ तद्भावः परिणामः ॥ ४२ ॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः ॥५॥ कायवाङ्मनःकर्म योगः॥ १ ॥ स आस्त्रवः ॥२॥ शुभः पुण्यस्याशुभः पापस्य ॥३॥सकपायाकषाययोः साम्परायिकर्यापथयोः ॥ ४॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26