Book Title: Mokshshastram
Author(s): Umaswami, Umaswati, 
Publisher: Jain Granth Ratnakar Karyalay

View full book text
Previous | Next

Page 22
________________ तत्त्वार्थसूत्रम् । रिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥१८॥अनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासनकायक्केशा बाह्यं तपः॥१९॥प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सगंध्यानान्यत्तरम॥२०॥नवचतर्दशपञ्चद्धिभेदा यथाक्रमं प्राग्ध्यानात् ॥२१॥ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥ ॥२२॥ ज्ञानदर्शनचारित्रोपचाराः॥२३॥आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥२४॥ वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥२५॥ बाह्याभ्यन्तरोपध्योः॥२६॥ उत्तमसं. हननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥२७॥ आतरौद्रधर्म्य शुक्लानि ॥२८॥ परे मोक्षहेतू ॥२९ ॥ आर्तममनोज्ञस्य सम्प्रयोगे तदिप्रयोगाय स्मृतिसमन्वाहारः ॥३०॥ विपरीतं मनोज्ञस्य ॥ ३१॥ वेदनायाश्च ॥ ३२ ॥ निदानं च ॥ ३३ ॥ तदविरतदेशविरतप्रमत्तसंयातानाम् ॥ ॥३४॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमवि

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26