Book Title: Marg Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 91
________________ ૭૨ માર્ગદ્વાચિંશિકા/શ્લોક-૨૭ लोजार्थ : એક પ્રકારના સાધુઓ નિવર્તમાન પણ યથાવસ્થિત આયારના વિષયને કહે છે, અને એક પ્રકારના સાધુઓ માર્ગને કહેનારા છે, ઉછજીવી नथी, मे प्रभा पा श्रुति छ. ।।२७।। * निवर्तमाना अपि' - २६ अपि'थी से डेवूछ । संयमयी निवर्तमान न होय તેવા સુસાધુ તો આચારગોચર કહે છે, પરંતુ સંયમથી નિવર્તમાન પણ એક પ્રકારના સાધુઓ આચારગોચર કહે છે. *'मार्गमप्येकः' - सही ‘अपि' यो४न टानुसार 'उञ्छजीवीति' ५छी छ, अने 'अपि'थी से उछ 3 सोन। पूवधिमा :युं ते २नी तो श्रुति छ, परंतु શ્લોકના ઉત્તરાર્ધમાં કહ્યું એ પ્રકારની પણ શ્રુતિ છે. टी : निवर्तमाना इति-एके संयमानिवर्तमाना अपि, आचारगोचरं यथावस्थितं । वदन्ति “वयमेव कर्तुमसहिष्णवः, मार्गः पुनरित्थम्भूत एवेति" । यदाचारसूत्रं - "नियट्टमाणा वेगे आयारगोअरमाइक्खंति” । अत्र संयमाल्लिङ्गाद्वा निवर्तमानाः, वाशब्दादनिवर्तमानाश्च लभ्यन्ते, उभयथाप्यवसीदन्त एव योजिता यथास्थिताचारोक्त्या हि तेषामेकैव बालता भवति आचारहीनतया न तु द्वितीयापि ये तु हीना अपि वदन्ति “एवंभूत एवाचारोऽस्ति योऽस्माभिरनुष्ठीयते, साम्प्रतं दुःषमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी, नोत्सर्गावसर” इति, तेषां तु द्वितीयापि बालता बलादापतति, गुणवद्दोषानुवादात् । यदागमः - "सीलमंता उवसंता संखाए रीयमाणा, असीला । अणुवयमाणस्स बितिआ मंदस्स बालया" ।।१।। [आचारांग सूत्र १८९, पत्र २५० ५१] तथा मार्गमेक आख्याता न चोञ्छजीवीत्यपि श्रुतिरस्ति । तदुक्तं स्थानाङ्गे - “आघाइत्ता णामं एगे णो उंछजीवी" इति ।।२७।। टोडार्थ : एके संयमानिवर्तमाना ..... उंछजीवी' इति ।। मे २॥ साधुमो સંયમથી નિવર્તમાન=શિથિલ હોવા છતાં પણ, “અમે જ કરવા માટે અસમર્થ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108