Book Title: Marg Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 96
________________ માર્ગદ્વાચિંશિકા/બ્લોક-૨૮ * 'तृतीयोऽपि' - अही 'अपि'थी से उछ : प्रथम मने पीही मार्ग तो छ, આ ત્રીજો માર્ગ પણ અવશેષ રહે છે. 05:___ असंयत इति-असंयते संयतत्वं मन्यमाने च पापता भणिता, 'असंजए संजयलप्पमाणे पावसमणुत्ति वुच्चइ' इति पापश्रमणीयाध्ययनपाठात्, असंयते यथास्थितवक्तरि पापत्वानुक्तेः, तेन कारणेनायं संविग्नपक्षरूपस्तृतीयोऽपि मार्गोऽवशिष्यते, साधुश्राद्धयोरिव संविग्नपाक्षिकस्याप्याचारेणाविसंवादिप्रवृत्तिसम्भवात् । तदुक्तं - “सावज्जजोगपरिवज्जणाइ सव्वुत्तमो अ जइधम्मो । बोओ सावगधम्मो तइओ संविग्गपक्खपहो" ।।१।। योगाख्यो मार्गः संविग्नपाक्षिकाणां नासम्भवी, मैत्र्यादिसमन्वितवृत्तादिमत्त्वेनाध्यात्मादिप्रवृत्त्यबाधात्, अविकल्पतथाकाराविषयत्वेन नैतद्धर्मो मार्गः, "कप्याकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स । संजमतवड्ढगस्स उ अविगप्पेणं तहक्कारो" ।।१।। इति वचनात् साधुवचन एवाविकल्पेन तथाकारश्रवणादिति चेन्नैतद्वचनबलादन्यत्र लभ्यमानस्य विकल्पस्य व्यवस्थितत्वेन व्याख्यानात्, व्यवस्था चेयं सविग्नपाक्षिकस्य वचनेऽविकल्पेनैव तथाकारोऽन्यस्य तु विकल्पेनैवेति, विवेचितं चेदं सामाचारीप्रकरणेऽस्माभिः ।।२८।। टीधार्थ : असंयते ..... ऽस्माभिः ।। सने संयतमi=संयत सेवा पोतानामi, સંયતપણું માનતા એવા સાધુમાં, પાપપણું કહેવાયું છે; કેમ કે અસંયતમાં અસંયત એવા પોતાનામાં, સંયત બોલતો='હું સંમત છું એ પ્રમાણે बोलतो, पापश्रम। छ, से प्रभाए ४३पाय छे." (GHध्ययन सूत्र-१७/१) એ પ્રકારે પાપશ્રમણીય અધ્યયનનો પાઠ હોવાને કારણે યથાસ્થિત વક્તા એવા અસંયતમાં પાપપણાતી અનુક્તિ છે= યથાસ્થિત પ્રરૂપણા Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108