________________
मानतुङ्ग शास्त्रं
रोगान्तर्गतत्वेऽपि प्राधान्यास्पृथग ग्रहणम् तथा केपि मणयः ऋद्धिवृद्धिफलप्रदाः-ऋद्धेः सम्पदो या स्तद्रूपफलप्रदाः सन्ति, यद्वा ऋद्धिरूपफल प्रदाः वृद्धिरूपफल प्रदाश्चोतीविज्ञेयम् ॥८॥
भाषा टीका-उनमणियों में से कोई मणियाँ रोगोंको दूर करतीहै, कोई मणियाँ विषके प्रभावको दूरकरतीहै, कोई मणियाँ शूलको दूर करती हैं तथा कोई मणियाँ ऋद्धितथा उसकी वृद्धिरूप फल कोदेती हैं ॥८॥ અ૫–તે મણીઓમાં કેટલાક રોગ હરનારા, કેટલાક અનેક પ્રકારનાં ઝહેરના પ્રભાવને હણનાર કેટલાક શ્લ ગ નાશક કેટલાક નાના પ્રકારની
સંપત્તિની વૃદ્ધી કરનારા હોય છે. ૮ w मूलम-कुष्ठरोग हराः केऽपि, केऽप्यचिन्त्य फलप्रदाः ॥ केऽप्यनन्तगुणाः केऽपि, सन्तान फलदायकाः ॥९॥
टीका-पुनरप्यतिशय द्वारेण कामदत्वं प्रदश्यते कुष्ठेत्यादिना-केऽपि, "मणयः" इति शषः, एवमग्रेऽपि ज्ञेयम् , कुष्ठरोगहराः कुष्ठनामक रोग नाशकाः सन्ति, अत्रापि वैशिष्ठ्यात् कुष्ठरोग ग्रहणं कृतमिति विज्ञेयम्, केऽपिमणयोऽचिन्त्यफलपदाः-चिन्तयितुमयोग्यस्य फलस्य दांतारः सन्ति, मनसाऽसम्भावितस्यापि विशिष्ठस्य
१ सामान्य ग्रहणोऽपि प्राधान्याविशेषग्रहणं क्रियते, यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति ॥ २ रोग के अन्तर्गत होने परभी प्रधान होतेसे शूलका पृथक् कथन किया गया है।