Book Title: Mantungashastram
Author(s): Mantungsuri,
Publisher: Mahavir Granthmala
View full book text
________________
मानतुङ्ग-
शास्त्रं
स्थापित इतिशेषः, च तथा शम्भुना महादेवेन मन्त्रसारी मन्त्रयलम् मन्त्राम्नाय इतियावत् स्थापितेति शेषः, सादौतस्यैव मन्त्रमूलत्वात् ॥ ७॥
भाषा टीका-उस मणिसमुदायमें इन्द्रने अद्वितीय बज्रका स्थापन कियाथा, कुषेर यक्षने कोषका स्थापन |कियाथा तथा महादेवने मन्त्राम्नायका स्थापन कियाथा ॥७॥ અર્થ: તે દરેક મણી મણીમાં ઈદ્ર વજુ સ્થાપીત કરેલ છે, અર્થાત્ વજનું તેજ દરેક મણિમાં રાખ્યું છે, અને કુબેર ભંડારી પ્રત્યેક મણિમાં
નિધિ રાખેલ છે. અર્થાત નિધિનું તેજ રાખ્યું છે, તે દરેક મણિમાં મહાદેવે મને સાર સ્થાપન કર્યો છે. અર્થાત્ દરેક મણીમાં
મંત્રસારનું કૂલ રાખ્યું છે. ૭ | मूलम्-केऽपि रोग हराः केऽपि, विष वीर्य विघातकाः॥ केऽपिशूलहरा केऽपि, ऋद्धि वृद्धि फलप्रदाः॥८॥
टीका-मणीना मतिशयद्वारेण कामदत्वंप्रदर्शते-केपीत्यादिना केऽपिमणय इतिशेषः,एवमग्रेऽपियोध्यम् । रोगहरा व्याधिनाशकाः सन्ति, केपिमणयो विषवीर्य विघातका-विषस्य यद्वीर्य बलम्, प्रभाव इतियावत् , तस्य विघातका नाशकाः सन्ति, विष प्रभाव,प्रध्वंसकाः सन्तीति यावत्, केपि मणयः शुलहरः व्यथानाशकाः सन्ति,
१ अत्रसार शद्वस्थाने सारी शब्द प्रयोगोशेयः, सारशद्वेन च बलं गृह्यते-" सारो क्ले स्थिराशेच मजिजिसि जले धनो न्याप्ये कीब त्रिपुवरे" इति मेदिनी ।।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56