Book Title: Mantungashastram
Author(s): Mantungsuri, 
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 15
________________ मानतुङ्गशास्त्रं सुवर्णमय मण्डल दीप्त्या तेषामात्मरूपे ििवधाः पङक्तयो विजायन्त इत्यर्थः, पुनस्तथा तेमणयः सदा वायाम्यन्तरे परीक्षया:-बाह्यभागे मध्यभागेच परीक्षायोग्याः सन्ति, परीक्षा कर्तृभिस्तेषां मणीनां बाह्यप्रदेश एवनवै कर्तव्या परीक्षापित्वाभ्यन्तरभागेऽपि विधेया परीक्षेतिभावः ॥११॥ भाषा टीका-वे मणियाँ सुवर्णमय मण्डलकी दीप्तिसे अपने सुरूपमें अनेक रेखाओंसे युक्त हैं तथा उन मणियों की परीक्षाभी याहरी और भीतरी भागमें करनी चाहिये ॥११॥ અથ:-અને તે સર્વ મણિઓ, સાવર્ણ મડલ, નાનાપણું, રૂ૫ રેખા તે બધા પ્રકારથી આ મણિએ શુભ છે. કે અથવા અશુભ છે, એવીરી) બહાર અને અંદર સારી રીતે પરીક્ષા કરી લેવી ! ૧૧ | मूलम्-मणयो मधुवर्णाभा, बाह्ये मध्येच निर्मलाः ॥ सुवर्ण सदृशश्चाद्यः, नाना मण्डलराजिताः ॥१२॥ टीका-पूर्वोक्तक्रम मनुसृत्याधुना मणीनां वाह्यभ्यन्तरभागे परीक्षा विषयमाह मणय इत्यादिनाते मणयो बाह्ये पहिभागे मधुवर्णाभाः मधुनोयो वर्णस्तस्य आभाइव आभायेषांते तथा सन्ति, मधुवर्णकान्त्या विशिषान्ते सन्तीत्यर्थः, च तथा ते मणयो मध्ये मध्यभागे आभ्यन्तरभाग इति यावत्, निर्मला मलरहिताः सन्ति, १ पुत्ररत्न समुच्चये ॥२ चः समुच्चये ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56