Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj
View full book text
________________
रसि प्रविष्टा, तावजलहस्तिना गगनतले उल्लालित्य, इतस्त्वयाकाशादेवाहं गृहीता. अथ स बालो । मदन० 15/ मा विना तत्रैकाकी स्थितो मृत्युं यास्यति, अतो मयित्वं प्रसादं विधाय तत्र नय ? अथवा तं बाल- 18| चरित्रम् 18 मत्रानय ? तत् श्रुत्वा स खगः प्राह, भो सुंदरि! यदि त्वं मां निजभर्तृत्वेनांगीकरोषि, तदाहं तव hen
किंकरो भवामि. इति श्रुत्वा तया मदनरेखया ध्यातं, अथास्मिन्नवसरे मया विलंबंविना शीलं पाल-18 यितुं नैव शक्यते, इति ध्यात्वा मदनरेखा जगौ प्रथमं त्वं मे तं पुत्रमत्र समानय ? तदा स खगोऽव
दत्, हे सुंदरि ! अहं वैताढ्यपर्वतस्थरत्नावहपुरेशस्य मणिचूड विद्याधरस्य मणिप्रभाभिधः पुत्रोऽस्मि. 12 वैराग्यवासितहृदयो मम स पिता मां राज्येऽभिषिच्य चारणर्षिसंनिधौ संयममग्रहीत्. स मम पिता है
विहरन्नत्रागत्यातीतवासरे नंदीश्वरद्वीपे देवान्नंतुं गतोऽस्ति. तमनुगम्य पश्चादागच्छता मया त्वं दृष्टा, २ गृहीता च. अथ त्वं मां निजपतित्वेन स्वीकृत्य सर्वखेचरीणां स्वामिनो भव? किंच प्रज्ञप्तिविद्यया | | मया तव पुत्रस्यापि वृत्तांतो ज्ञातोऽस्ति, मिथिलापुरपतिना तुरगापहृतेन पद्मरथभूपेन स तव पुत्रो | वने दृष्टः, स्वपुरे समानीय च निजप्रियायाः पुष्पमालायाः समर्पितोऽस्ति, सा च तमधुना स्वपुत्रवत्

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24