Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ १५॥ 18 सचिवादिभिर्मिलित्वा द्वयोरपि तयोः सोदरयोरेकस्मिन्नेव स्थानेऽग्निसंस्कारं कृत्वा युगबाहुसुतश्चंद्र है मदन० यशा राज्येऽभिषिक्तः. अथ तस्य नमिभूपतेर्मेदिनी पालयतोऽन्येयुः प्रधानः श्वेतहस्ती आलानस्तं 2 चरित्रम् भमुन्मूल्य विंध्याटवींप्रत्यचालीत्. क्रीडार्थमरण्ये गतेन चंद्रयशसा नृपेण स गजो दृष्टः, तदेरावतगज। सहोदरं तं गजं निजाधोरणैर्बलाद् बध्वा स वपुरमानयामास. चरपुरुषैस्तं वृत्तांतं ज्ञात्वा नमिराजा । तं गजमानयितुं चंद्रयशोनृपपाश्चें निजं दूतं प्राहिणोत्. दूतोऽपि तत्र गत्वा चंद्रयशोभूपं प्राह, मि थिलास्वामी नमिराजात्र समागतं स्वं गजं याचते. तत् श्रुत्वा चंद्रयशा जगौ, यद्येवं स्वयमिहागतं 5 निजं गजं तव स्वमी मह्यं याचते, तर्हि नूनं स नीतिशास्त्राऽज्ञातो दृश्यते, यतः-न श्रीः कुलकमायाता । शासने लिखितापि वा ॥ खड्गेनाक्रम्य भुंजीत । वीरभोज्या वसुंधरा ॥ १ ॥ तत् श्रुत्वा | | स दूतोऽवदत् , यदि त्वया गजो नार्पयिष्यते, तदा मम स्वामी संग्रामे त्वां हत्वा निजं गजं गृहीष्यति. , ततो रुष्टो नृपस्तं दूतं सभातो बहिर्निष्कासयामास. अथ स दूतोऽपि नमिनृपस्य पावें गत्वा सर्व । वृत्तातं व्यजिज्ञपत्. ततः कुपितः स नमिभूपोऽपि निजसर्वसैन्ययुतो भेरीभांकारैर्दिगंतराणि गर्जयन् CAREAK

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24