Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj
View full book text
________________
चरित्रम
गीर्वाणाः सदा ह्यविरता भवंति. किंच जन्मजरामृत्युरोगशोकार्तिवर्जितं निरुपाधिकं ध्रुवसौख्योपेतं । मदन मोक्षमेवाहमभिलषामि. तथापि भो सुरोत्तम ! वं मां शोघं मिथिलायां पुरि नयस्व? यथा तत्र
पुत्रमुखं प्रेक्ष्य पश्चात्संयम लास्यामि. ततस्तेन सुरेण सा मिथिलायां नीता. तत्र नगर्या श्रीमल्लि| नाथस्य जमन्दीक्षाकेवलज्ञानाख्यानि कल्याणकानि जातानि संति. तत्र प्रथमं तौ द्वावपि जिनप्रा-2 । सादेषु जिनविंबानि नमतः स्म. ततस्तो साध्वीनामुपाश्रये गत्वा ताः प्रणेमतुः. तदा प्रवर्तिन्या 18 सध्या तयोर्धमोपदेशो दत्तो यथा-दं मनष्यजन्म लब्ध्वा जनैः क्षणमपि प्रमादोन विधेयः,
यतः-पुरुषः कुरुते पापं । बंधुनिमित्तं वपुर्निमित्तं च ॥ वेदयते तत्सर्वं । नरकादौ पुनरसावेकः ३॥ १॥ यत्नेन पापानि समाचरंति । प्रसंगादपि नाचरंति ॥ आश्चर्यमेतद्धि मनुष्यलोके । क्षीरं | है परित्यज्य विषं पिबंति ॥ २ ॥ इत्यादिधर्मोपदेशांते स सुरो मदनरेखांप्रति प्राह, भो सुलोचने! एहि ?
अथावां राजकुले यावः, तत्र च तवांगजं दर्शयामि. तदा मदनरेखावदत् , भो देव ! अथ भवभ्रम| णहेतुना पुत्रस्नेहेन सृतं, यतो गुरूणां पाश्वे मया संसारस्य सर्वाप्यसारता श्रुतास्ति, यतः-संसारे |

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24