Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj
View full book text
________________
AEKAC
नमिराह भो द्विज! अर्थतानि गृहाणि अंतःपुराणि च मदीयानि न संति. पुनराह द्विजः पुर्या ।। मदन० 12 प्राकारमति दुर्गमं ॥ नानायंत्रयुतं राजन् । कारयित्वा परिव्रजेः ॥ १ ॥राजर्षिः प्राह भो भद्र । सं-R ॥२१॥ । यमो नगरं मम ॥ शमाख्यो विहितस्तत्र । प्राकारो नययंत्रवान् ॥ २ ॥ द्विजोऽवोचन्निवासाय । लो
| कानां सुमनोहरान् ॥ प्रासादान् कारयित्वा भोः । क्षत्रिय प्रजेस्ततः ॥ ३ ॥ मुनिः प्रोचे कुधीरेव ।
कुर्यात् पथि वहन् गृहं ॥ निश्चलं यत्र संस्थानं । युक्तं तत्रैव मंदिरं ॥ ४ ॥ द्विजः प्राह निग्रह्यादौ ।। 5 चौरान् सुस्थं पुरं कुरु ॥ स आह चौरा रागाद्या । निग्रहीताश्च ते मया ॥ ५॥ द्विजः प्राह च राजर्षे । 2 ६ नमंति न तवोद्धताः ॥ पार्थिवास्तान् विनिर्जित्य । प्रवज्याग्रहणं कुरु ॥६॥स आह भूरिशो वीरा ।। | मुधा पूर्व जिता मया । यद्यात्मानं जयाम्येक । मेष मे परमो जयः ॥ ७ ॥ इत्यायुत्तरप्रत्युत्तरपरंपरा । विशेषतः श्रीउत्तराध्ययनसूत्रतो ज्ञेया. इत्यादिविप्रोकसर्ववचनान्यवगणय्य यावत् स नमिराजर्षिनिश्चलमना अग्रतोऽचालीत्तावत् स्वरूपस्थ इंद्रो नमिप्रति प्राह, भो राजर्षे ! नूनं त्वं धन्यः कृतार्थश्चासि, त्वया सर्वेऽपि भावारयो जिताः, जगति च प्रशंसापात्रमसि, तस्येत्यादिस्तुतिं कृत्वा शक्रस्तं भावतो
A D5 --

Page Navigation
1 ... 21 22 23 24