Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 18
________________ चरित्रम । सुदर्शनपुरंप्रति चचाल. एवं तं नमिनृपं भूरिसैन्यमुतमागच्छंतमाकर्ण्य यावच्चंद्रयशा नृपो युद्धाय | मदन तत्सन्मुखं यातुमैच्छत् , तावत् शकुनर्निषिद्धो मंत्रिभिरिति विज्ञप्तश्च, हे स्वामिन् ! अधुनास्माभिर्व॥१६॥ , हिनिर्गत्य युझं कर्तुं न युज्यते, अतो गोपुराणि पिधाय मध्यस्थैरेवास्माभिर्युकं कर्तव्यं. ततो वैरिबलं , 18 परीक्ष्य पश्चाबहिनिःसृत्य युझं करिष्यामः. एवं मंत्रिभिरुक्तः स राजा तदुक्तं चकार. यतः-चित्त ६.ज्ञः शीलसंपन्नो । वाग्मी दक्षः प्रियंवदः ॥ समयज्ञश्च स्मृतिमान् । मंत्री स्यात्सप्तभिर्गुणैः ॥ १ ॥ है अथ स नमिराजापि महता निजसैन्येन परितस्तन्नगरं वेष्टयामास. अथ तयोयो पयोमियो महा-14 है। युद्धे जायमाने जीवसंहारं विज्ञाय द्वयोः सहोदरयोश्च कलिं वीक्ष्य तया सुबतार्यया ध्यातं, अरेरे! र एनमसारं संसारं धिगस्तु, यत एतौ द्वावपि भ्रातरावज्ञानाद्युहं कुर्वाणौ नरकगामिनो भविष्यतः, | इति ध्यात्वा सा सुव्रतार्या गणिनी समापृच्छय तयोः प्रतिबोधार्थ साध्वोपरिवारयुता चचाल. प्रथम |सा नमिनृपपावें समागमत् , तदा नमिनृपेणाभ्युत्थानपूर्वकं साध्वी वंदिता, ततः साध्वी तस्मै | धर्मोपदेशं ददौ, यथा-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुए सद्धा। संजमं| सान%ACCORN - ७

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24