Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ R| विधं तवोपालंभमर्हति. त्वमस्य देवस्य वंदनहेतुं शृणु ? यदास्या मदनरेखाया भर्ता युगबाहुः, अ- | मदन० स्यामेवासक्तमानसेन ज्येष्टभ्रात्रा मणिरथेन खङ्गप्रहारेण हतस्तदा तत्प्रांतसमयेऽनया स्त्रिया स चरित्रम ॥ १२॥ स्खभर्ता मधुरैर्वचनैस्तथाराधनया निमितो यथा जेनेंद्रं ध्यानं ध्यायन् स युगबाहुः पंचत्वं प्राप्य ||॥ १२ पंचमे कल्पे इंद्रसामानिकः सुरोऽभृत्. तत्र च स देवोऽवधिज्ञानेनेमा मदनरेखां स्वधर्मदात्री गु- ४ 8. विणी मन्वानोऽत्रागस्य प्रथममिमामनमत्. एवं धर्मदायिन्या अस्याः कोटिशः प्रणामेरप्ययं देवो| नानृणो भवेत् यतः-यो येन स्थाप्यते धर्मे । यतिना गृहिणापि वा ॥ स एव तस्य सध्धर्म-दाता |* | धर्मगुरुभवेत् ॥ १ ॥ किंच-सम्यक्त्वं ददता दत्तं । शिवसौख्यं सनातनं ॥ एतद्दानोपकारस्यो-पकारः । कोऽपि नो समः ॥ २॥ सम्मत्तदायगाणं । दुप्पडियारं भवेसु बहुएसु ॥ सवगुणमेलियाहिं य । उ| वयारस्स कोडीहिं ।। ३ ॥ इत्यादि मुनिना प्रोक्तं । जिनधर्म सुभावयन् ॥ सामर्थ्यप्रबलं विद्या-धरः । क्षमयते सुरं ॥ ४ ॥ ततः स सुरस्तां मदनरेखा राज्ञीप्रत्यवदत् , भो उपकारिणि ! सुलोचने अथ | किं तेऽभीष्टं ददामि? तदा सा जगौ, भो देव! तत्त्वतो यूयं ममाभीष्टं कर्तुं न क्षमाः, यतः सर्वेऽपि 31 (RG

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24