Book Title: Madanrekha Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ रौ जातो, तयोर्मध्यादेकः स्वर्गाच्च्युतः पद्मरथाभिधो. राजा भृत्, द्वितीयश्च ते सुतोऽजनि. अथ वन- हूँ मदन० मध्येऽश्वापहृतेन तेन पद्मरथनृपेण स तवांगजो एहीतः, स्वपल्याः पुष्पमालायाश्च समर्पितः पूर्व- चरित्रम ॥ ११॥ भवस्नेहात्तस्य तव सनोः स पदमरथनपो जन्मोत्सवादि कारयामास. अतस्तव सतस्तत्र सखेन । P वर्धमानोऽस्ति. अथैव तस्मिन् मुनो जल्पति, तत्राकस्माजितसूर्यशशिप्रभं, रत्नौघनिर्मितं, क्वणत्किं किणीगणालंकृतं विमानमेकं गगनांगणादवतीर्ण. ततो विमानान्निजशरीरकांत्या प्रकाशितदिग्मंडल४ श्वलत्कुंडलाद्यनेकाभूषणभूषितांगो गंधर्वदेवैर्गीयमानगुणः कश्चिदेवः समुत्तीर्य प्रथमं तस्या मदनरेखायाः प्रदक्षिणां दत्वा तस्या एव पदयोः प्रणनाम, पश्चात् स सुरस्तं मुनि वंदतेस्म, ततश्च स सुरो मुने। र धर्म श्रोतुं समुपविष्टः. अथैवं तस्य सुरस्य विपरीतवंदनं निरोक्ष्य खगाधिपः स मणिप्रभस्तं सुरं । है नत्वा प्राह, भो देव! युष्मादृशा देवा अपि यदा नीतिमार्गमुल्लंघयंति, तदास्मादृशां मनुष्याणां है। है कि दूषणं? स्वयैनं चतुर्ज्ञानधरं चारणमुनि मुक्त्वा प्रथमं कथमियं मानुषीमात्रा नमस्कृता? तत् । IP श्रुत्वा स सुरो यावत्किंचिद्वदति, तावत्स मुनिरेवाचष्ट, भो खेचर ! त्वमेवं मा ब्रूहि ? नैवायं सुरस्तथा- | .. . .

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24