Book Title: Laghu Trishashti Shalaka Purush Charitam
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 346
________________ 320 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमान जन्यस्य सुखदुःखादेरत्यन्ताभावतो भवेत् / निर्वाणं दीपदृष्टान्ताज्ज्ञेयाऽन्यत्रोत्तराणि च // 279 // ईयुः समवसरणे ते चैकादश वाडवाः / पूर्वोक्तोत्तरदानेनार्हतः सर्वे पराजिताः // 280 // प्रव्रज्यां जगृहुजैनी सह छात्रास्तदा समे / इन्द्रेणानीयत स्थालश्चन्दनादिप्रपूरितः // 281 / / मुष्टित्रयेण वासस्य क्षेपं चक्रे जिनः स्वयम् / त्रिपदीधारणादेकादशाऽभूवन् गणेश्वराः / 282 / स्वामी कृतगणेशैकादशकः श्रेणिकेन सः / पृष्टः प्राह भवे पूर्वे सुमङ्गलनृपोऽभवः // 283 // जितशत्रुसुतोऽन्येद्युस्तेनाहस्यत मन्त्रिमः / ___ कुरूपः सेनको नाम्ना कृतं तेनोष्ट्रिकातपः // 284 // पारणार्थ प्रार्थितोऽयं तापसो मासिकव्रती / सुमङ्गलेन रोगाल् विस्मृतः पारणादिने / 285 / वानमन्तरदेवोऽभून्निदानात्तापसः क्रुधा / राजाऽपि तामेव गतिं प्रापितस्तत्प्रशंसया / 286 / इतो राजगृहे नागवणिजः सुलसा प्रिया / सा श्रावकत्वाच्छक्रेण वर्णिता सुरपर्षदि // 287 // परीक्षिता साधुरूपसुरेण तैलमार्गणात् / अनुतापात् सुरस्तुष्टो द्वात्रिंशद् गुटिका ददौ / 288 / तासां प्रसादादनया प्रसूतास्तत् प्रमाः सुताः / जीवितादेव सानिध्यात् श्रेणिकस्यानुजीविनः // 289 // . . पूर्व देशान्तरेऽनेन नन्दा भद्रात्मजा पुनः / __ व्यूढा स्वयं स्थितो राज्ये पित्रा दत्ते परीक्षया // 290 // नन्दापुत्रोऽभयाख्यानः परीक्ष्य सचिवः कृतः / तेन बुद्धया चेल्लणा स्त्री श्रेणिकेन विवाहिता // 291 // सुरङ्गायां सौलसेया द्वात्रिंशद् युद्धतो मृताः / तद्वैराग्येण सुज्येष्ठा प्रात्राजीत् सुव्रतान्तिके / 292 चेल्लणायां कोणिकोऽभूज्जीवः सेनकयोगिनः / धारिण्यां तनयो मेघो गजस्वप्नादजायत // 293 // इतश्चेभ्यद्विजाद् भोज्यं प्राप्यादान्मुनये वणिग् / भृत्योऽभवन्नन्दिषेणो द्विजः सेचनकद्विपः // 294 // वशीभूतो नन्दिषेणाजातिस्मरणवान् गजः / जिनागमेऽन्यदा लेभे सम्यक्त्वं श्रेणिको नृपः // 295 //

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376