Book Title: Laghu Trishashti Shalaka Purush Charitam
Author(s): Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 352
________________ 326 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमान- . तत्र चैत्ये जिनान्नत्वाऽऽसीने बहिस्तरोस्तले / ___ गौतमे खेचरा देवाः सुश्रुवुर्गुरुदेशनाम् / / 377 / / रात्रौ वैश्रमणं तत्र पुण्डरीकनिदर्शनात् / कण्डरीकेन सहितात् तं गुरुः प्रत्यबूबुधत् // 378 // त्रिभिर्युक्ता पञ्चदशशती तापसयोगिनाम् / दीक्षिता परमान्नेन पारणाऽस्यास्तु कारिता // 379 // . सर्वे केवलिनो जाता विस्मितो गौतमो हृदि / मद्दीक्षिते केवलित्वं मयि किं तन्न जायते // 380 // श्रमणोपासकस्तत्राययावम्बडसंज्ञितः / छत्री त्रिदण्डभृद् वीरभक्तोऽणुव्रतधारकः // 381 // देशनान्ते प्रभुं नत्वा यावद् राजगृहं प्रति / अम्बडः प्राचलत् तावदित्यूचे विभुना स्वयम् // 382 // तत्र नागप्रिया नाम्ना सुलसाऽतुलसाम्यधीः / वाचा मधुरया पृच्छेः प्रवृत्तिमस्मदाज्ञया // 383 // सोऽपि राजगृहे गत्वा कृत्वा वेषान्तरं पुनः / भिक्षामयाचत प्रीत्या सा नादाद् वेषविभ्रमात् // 384 // गोपुरेषु चतुर्वेष ब्रह्माविष्णुहराहताम् / कुर्वन् रूपाडम्बरादि तस्थौ वैक्रियलब्धितः / 385 / तत्र लोके गतेऽप्येषा सम्यग्दर्शननिश्चला / न गता सुलसा तेन सत्या सम्भावनाऽर्हताम् / / 386 // . निश्शङ्कः सुलसागेहेऽप्यगात् स चाम्बडस्तया / सत्कृतो ज्ञातसाधात् प्रशंसंस्तां ययौ पदम् // 387 // . दशाणदेशे भगवद्विहारे देशनायकः / यथा केनाऽपि पूर्व नो ववन्दे वन्द्यते तथा // 388 // एवं ध्यात्वा पुरद्वारतोरणाऽपणभूषणैः / सान्तःपुरपरीवारो निर्ययौ नगराद् बहिः / 389 / गजाश्वसेना रजसाञ्जसा रविकरावृतैः / त्रपयेव दिशो द्रष्टुं क्षमा रत्नप्रतिग्रहैः // 390 // सर्वद्धर्था जिनमानम्य नृपेऽर्हत्पुरतः स्थिते / / शक्रस्तन्मानभङ्गाय दिघ्यलक्ष्म्या तदाऽगमत् // 391 // अष्टदन्तं श्वेतगजमारूढः सप्तधा बलैः / जलकान्तविमानान्तर्वापीसङ्गीतकैनैः // 392 // कमलेषु विबुद्धेषु प्रत्यजं प्रेक्षणोदये / इन्द्रोऽभिनवनेपथ्योऽप्सरसो नर्तयन् मुदा // 393 //

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376