Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
२९१
कुमारपालप्रतिबोधसक्षेपः
सच्छंदपयाराइं जहा अणत्थे पडंति डिंभाइं । अनिजंतियवावारा जीवा निवडंति तह नरए ॥४८६।। तेणावायपरंपरविसमविसप्पसरलंभणनिमित्तं । निद्दिटुं रक्खाकंडयं व सिक्खावयं एयं ॥४८७।। अणुवित्तीए वि हु ओसहं व जो कुणइ वयमिणं मणुओ । पवणंजउ व्व पावइ सो इहलोए वि कल्लाणं ॥४८८॥
[अत्र पवनञ्जयकथानकमनुसन्धेयम् ।]
६६४३. पौषधव्रतोपदेशः ।
आहार-देह-भूसण-अबंभवावारचायरूवं जं । पव्वेसु पोसहं तं तइयं सिक्खावयं बिंति ॥४८९।। अट्ठमि-चउद्दसीपमुहपव्वदियहेसु जो कुणइ एयं । पावइ उभयभवेसुं सो रणसूरु व्व कल्लाणं ॥४९०।।
[अत्र रणशूरकथानकमनुसन्धेयम् ।]
15
६६४४. अतिथिसंविभागव्रतोपदेशः ।
साहूण संविभागो जो कीरइ भत्त-पाणपमुहेहिं । तं अतिहिसंविभागं तुरियं सिक्खावयं बिंति ॥४९१॥ जो अतिहिसंविभागं परिपालइ पवरसत्तसंजुत्तो । नरदेवो व्व सउन्नो इहावि सो लहइ कल्लाणं ॥४९२।।
20
[अत्र नरदेवकथानकमनुसन्धेयम् ।] एवं नरिंद ! तुह अक्खियाइं एयाइं बारसवयाइं । रन्ना भणियं भयवं ! अणुग्गहो मे कओ तुमए ॥४९३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426