SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २९१ कुमारपालप्रतिबोधसक्षेपः सच्छंदपयाराइं जहा अणत्थे पडंति डिंभाइं । अनिजंतियवावारा जीवा निवडंति तह नरए ॥४८६।। तेणावायपरंपरविसमविसप्पसरलंभणनिमित्तं । निद्दिटुं रक्खाकंडयं व सिक्खावयं एयं ॥४८७।। अणुवित्तीए वि हु ओसहं व जो कुणइ वयमिणं मणुओ । पवणंजउ व्व पावइ सो इहलोए वि कल्लाणं ॥४८८॥ [अत्र पवनञ्जयकथानकमनुसन्धेयम् ।] ६६४३. पौषधव्रतोपदेशः । आहार-देह-भूसण-अबंभवावारचायरूवं जं । पव्वेसु पोसहं तं तइयं सिक्खावयं बिंति ॥४८९।। अट्ठमि-चउद्दसीपमुहपव्वदियहेसु जो कुणइ एयं । पावइ उभयभवेसुं सो रणसूरु व्व कल्लाणं ॥४९०।। [अत्र रणशूरकथानकमनुसन्धेयम् ।] 15 ६६४४. अतिथिसंविभागव्रतोपदेशः । साहूण संविभागो जो कीरइ भत्त-पाणपमुहेहिं । तं अतिहिसंविभागं तुरियं सिक्खावयं बिंति ॥४९१॥ जो अतिहिसंविभागं परिपालइ पवरसत्तसंजुत्तो । नरदेवो व्व सउन्नो इहावि सो लहइ कल्लाणं ॥४९२।। 20 [अत्र नरदेवकथानकमनुसन्धेयम् ।] एवं नरिंद ! तुह अक्खियाइं एयाइं बारसवयाइं । रन्ना भणियं भयवं ! अणुग्गहो मे कओ तुमए ॥४९३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy